जितंतेस्तोत्रे प्रथमोऽध्यायः ।। अथ जितंते स्तोत्रे प्रथमोऽध्यायः ।। ब्रह्मोवाच जितं ते पुंडरीकाक्ष पूर्णषागुण्यविग्रह । परानंद परब्रह्मन् नमस्ते चतुरात्मने ॥१॥ नमस्ते पीतवसन नमः कटकहारिणे । नमो नीलालकाबद्ध वेणीसुंदरपुंगव ॥२॥ स्फुरद्वलयकेयूरनूपुरांगदभूषणैः । शोभनैर्भूषिताकार कल्याणगुणराशये ॥३॥ करुणापूर्णहृदय शंखचक्रगदाधर । अमृतानंदपूर्णाभ्यां लोचनाभ्यां विलोकय ॥४॥ कृशं कृतघ्नं दुष्कर्मकारिणं पापभाजनम् । अपराधसहस्राणां आकरं करुणाकर ॥५॥ कृपया मां केवलया गृहाण मथुराधिप । विषयार्णवमग्नं मामुद्धर्तुं त्वमिहार्हसि ॥६॥ पिता माता सुहृद्बंधुर्भ्राता पुत्रस्त्वमेव मे । विद्या धनं च कामश्च नान्यत् किंचित् त्वया विना ॥७॥ यत्र कुत्र स्थले वासो येषु केषु भवोऽस्तु मे । तव दास्यैकभावे स्यात् सदा सर्वत्र मे रतिः ॥८॥ मनसा कर्मणा वाचा शिरसा वा कथंचन । त्वां विना नान्यमुद्दिश्य करिष्ये किंचिदप्यहम् ॥९॥ पाहि पाहि जगन्नाथ कृपया भक्तवत्सल । अनाथोऽहमधन्योऽहमकृतार्थो ह्यकिंचनः ॥१०॥ नृशंसः पापकृत् क्रूरो वंचको निष्ठुरः सदा । भवार्णवे निमग्नं मामनन्यकरुणोदधे ॥११॥ करुणापूर्णदृष्टिभ्यां दीनं मामवलोकय । त्वदग्रे पतितं त्यक्तुं तावकं नार्हसि प्रभो ॥१२॥ मया कृतानि पापानि विविधानि पुनः पुनः । त्वत्पादपंकजं प्राप्तुं नान्यत् त्वत्करुणां विना ॥१३॥ साधनानि प्रसिद्धानि यागादीन्यब्जलोचन । त्वदाज्ञया प्रवृत्तानि त्वामुद्दिश्य कृतानि वै ॥१४॥ भक्त्यैकलभ्यः पुरुषोत्तमो हि जगत्प्रसूतिस्थितिनाशहेतुः । अकिंचनं नान्यगतिं शरण्य गृहाण मां क्लेशिनमंबुजाक्ष ॥ धर्मार्थकाममोक्षेषु नेच्छा मम कदाचन । त्वत्पादपंकजस्याधो जीवितं मम दीयताम् ॥१६॥ कामये तावकत्वेन परिचर्यासु वर्तनम् । नित्यं किंकरभावेन परिगृह्णीष्व मां विभो ॥१७॥ लोकं वैकुंठनामानं दिव्यं षागुण्यसंयुतम् । अवैष्णवानामप्राप्यं गुणत्रयविवर्जितम् ॥१८॥ नित्यं सिद्धैः समाकीर्णं त्वन्मयैः पांचकालिकैः । सभाप्रासादसंयुक्तं वनैश्चोपवनैः शुभैः ॥१९॥ वापीकूपतटाकैश्च वृक्षषंडैश्च मंडितम् । अप्राकृतं सुरैर्वंद्यमयुताकसमप्रभम् ॥२०॥ प्रकृष्टसत्त्वराशिं त्वां कदा द्रक्ष्यामि चक्षुषा । क्रीडंतं रमया सार्धं लीलाभूमिषु केशवम् ॥२१॥ मेघश्यामं विशालाक्षं कदा द्रक्ष्यामि चक्षुषा । उन्नसं चारुदशनं बिंबोष्ठं शोभनाननम् ॥२२॥ विशालवक्षसं श्रीशं कंबुग्रीवं जगद्गुरुम् । आजानुबाहुपरिघमुन्नतांसं मधुद्विषम् ॥२३॥ तनूदरं निम्ननाभिमापीनजघनं हरिम् । करभोरुं श्रियःकांतं कदा द्रक्ष्यामि चक्षुषा ॥२४॥ शंखचक्रगदापद्मैरंकितं पादपंकजम् । शरच्चंद्रशताक्रांतनखराजिविराजितम् ॥२५॥ सुरासुरैर्वंद्यमानमृषिभिर्वंदितं सदा । मूर्धानं मामकं देव तावकं मंडयिष्यति ॥२६॥ कदा गंभीरया वाचा श्रिया युक्तो जगत्पतिः । चामरव्यग्रहस्तं मामेवं कुर्विति वक्ष्यति ॥२७॥ कदाऽहं राजराजेन गणनाथेन चोदितः । चरेयं भगवत्पादपरिचर्यासु वर्तनम् ॥२८॥ शांताय सुविशुद्धाय तेजसे परमात्मने । नमः सर्वगुणातीतषागुण्यायादिवेधसे ॥२९॥ सत्यज्ञानानंतगुणब्रह्मणे चतुरात्मने । नमो भगवते तुभ्यं वासुदेवामितद्युते ॥३०॥ चतुःपंचनवव्यूहदशद्वादशमूर्तये । नमोऽनंताय विश्वाय विश्वातीताय चक्रिणे ॥३१॥ नमस्ते पंचकालज्ञ पंचकालपरायण । पंचकालैकमनसां त्वमेव गतिरव्ययः ॥३२॥ स्वमहिम्नि स्थितं देवं निरनिष्टं निरंजनम् । अप्रमेयमजं विष्णुं शरणं त्वां गतोऽस्म्यहम् ॥३३॥ वागतीतं परं शांतं कंजनाभं सुरेश्वरम् । तुरीयाद्यतिरक्तं त्वां कौस्तुभोद्भासिवक्षसम् ॥३४॥ विश्वरूपं विशालाक्षं कदा द्रक्ष्यामि चक्षुषा । मोक्षं सालोक्यसारूप्यं प्रार्थये न कदाचन ॥३५॥ इच्छाम्यहं महाभाग कारुण्यं तव सुव्रत । सकलावरणातीत किंकरोऽस्मि तवानघ ॥३६॥ पुनः पुनः किंकरोऽस्मि तवाहं पुरुषोत्तम । आसनाद्यनुयागांतमर्चनं यन्मया कृतम् ॥३७॥ भोगहीनं क्रियाहीनं मंत्रहीनमभक्तिकम् । तत्सर्वं क्षम्यतां देव दीनं मामत्मसात् कुरु ॥३८॥ इति स्तोत्रेण देवेशं स्तुत्वा मधुनिघातिनम् । यागावसानसमये देवदेवस्य चक्रिणः । नित्यं किंकरभावेन स्वात्मानं विनिवेदयेत् ॥३९॥ ॥ इति जितंतेस्तोत्रे प्रथमोऽध्यायः ॥