श्रीजयतीर्थस्तुति: ॥ अथ श्रीजयतीर्थस्तुति: ॥ धाटी श्रीजयतीर्थवर्यवचसां चेटीभवत्स्वर्धुनी- पाटीरानिलपुल्लमल्लिसुमनोवाटीलसद्वासना । पेटी युक्तिमणिश्रियां सुमतिभि: कोटीरकै: श्लाघिता सा टीका निचयात्मिका मम चिरादाटीकतां मानसे ॥1॥ टीकाकृज्जयवर्य संसदि भवत्येकांततो राजति प्राकाम्यं दधते पलायनविधौ स्तोकान्यशंकाद्विष: | लोकांधीकरणक्षमस्य तमस: सा कालसीमा यदा पाकारातिदिशि प्ररोहति न चेद्राकानिशाकामुक: ॥2॥ छायासंश्रयणेन यच्चरणयोरायामिसांसारिका- पायानल्पतमातपव्यतिकरव्यायामविक्षोभिता: | आयांति प्रकटां मुदं बुधजना हेयानि धिक्कृत्य न: पायाच्छ्रीजयराट् दृशा सरसनिर्मायानुकंपार्द्रया ॥3॥ श्रीवाय्वंशसुवंशमौक्तिकमणे: सेवाविनम्रक्षमा- देवाज्ञानतमोविमोचनकलाजैवातृकश्रीनिधे: | शैवाद्वैतमताटवीकवलनादावाग्निलीलाजुष: को वादी पुरतो जयीश्वर भवेत् ते वादिकोलाहले ॥4॥ नीहारच्छविबिंबनिर्गतकरव्यूहाप्लुतेंदूपला- नाहार्यश्रुतनूतनामृतपरीवाहालिवाणीमुच: | ऊहागोचरगर्वपंडितपयोवाहानिलश्रीजुषो माहात्म्यं जयतीर्थवर्य भवतो व्याहारमत्येति न: ॥5॥ वंदारुक्षितिपालमौलिविलसन्मंदारपुष्पावली- मंदान्यप्रसरन्मरंदकणिकावृंदार्द्रपादांबुज: | कुंदाभामलकीर्तिरार्तजनतावृंदारकानोकह: स्वं दासं जयतीर्थराट् स्वकरुणासंधानितं मां क्रियात् ॥6॥ श्रीदारांघ्रिनत: प्रतीपसुमनोवादाहवाटोपनि- र्भेदातंद्रमति: समस्तविबुधामोदावलीदायक: | गोदावर्युदयत्तरंगनिकरह्रीदायिगंभीरगी: पादाब्जप्रणते जयी कलयतु स्वे दासवर्गेऽपि माम् ॥7॥ विद्यावारिजषंडचंडकिरणो विद्यामदक्षोदयत् वाद्यालीकदलीभिदामरकरीहृद्यात्मकीर्तिक्रम: | पद्या बोधततेर्विनम्रसुरराडुद्यानभूमीरुहो दद्याच्छ्रीजयतीर्थराट् धियमुतावद्यानि भिद्यान्मम ॥8॥ आभासत्वमियाय तार्किकमतं प्राभाकरप्रक्रिया शोभां नैव बभार दूरनिहिता वैभाषिकाद्युक्तय: | ह्रीभारेण नताश्च संकरमुखा: क्षोभाकरो भास्कर: श्रीभाष्यं जययोगिनि प्रवदति स्वाभाविकोद्यन्मतौ ॥9॥ बंधान: सरसार्थशब्दविलसद्बंधाकराणां गिरां इंधानोऽर्कविभापरीभवझरीसंधायिना तेजसा । रुंधानो यशसा दिश: कविशिर:संधार्यमाणेन मे संधानं स जयी प्रसिद्धहरिसंबंधागमस्य क्रियात् ॥10॥ संख्यावद्गणगीयमानचरित: सांख्याक्षपादादिनि:- संख्याऽसत्समयिप्रभेदपटिमाप्रख्यातविख्यातिग: | मुख्यावासगृहं क्षमादमदयामुख्यामलश्रीधुरां व्याख्याने कलयेद्रतिं जयवराभिख्याधरो मद्गुरु: ॥11॥ आसीनो मरुदंशदाससुमनोनासीरदेशे क्षणात् दासीभूतविपक्षवादिविसर: शासी समस्तैनसाम् । वासी हृत्सु सतां कलानिवहविन्यासी ममानारतं श्रीसीतारमणार्चक: स जयराडासीदतां मानसे ॥12॥ पक्षीशासनपादपूजनरत: कक्षीकृतोद्यद्दयो लक्ष्यीकृत्य सभातले रटदसत्पक्षीश्वरानक्षिपत् । अक्षीणप्रतिभाभरो विधिसरोजाक्षीविहाराकरो लक्ष्मीं न: कलयेज्जयी सुचिरमध्यक्षीकृतक्षोभणाम् ॥13॥ येनाऽगाहि समस्तशास्त्रपृतनारत्नाकरो लीलया येनाऽखंडि कुवादिसर्वसुभटस्तोमो वच:सायकै: | येनाऽस्थापि च मध्वशास्त्रविजयस्तंभो धरामंडले तं सेवे जयतीर्थवीरमनिशं मध्वाख्यराजादृतम् ॥14॥ यदीयवाक्तरंगाणां विप्लुषो विदुषां गिर: | जयति श्रीधरावासो जयतीर्थसुधाकर: ॥15॥ सत्यप्रिययतिप्रोक्तं श्रीजयार्यस्तवं शुभम् । पठन् सभासु विजयी लोकेषूत्तमतां व्रजेत् ॥16॥ ॥ इति श्रीसत्यप्रियतीर्थविरचिता श्रीजयतीर्थस्तुति: ॥