॥ अथ श्रीजयतीर्थस्तुति: ॥


धाटी श्रीजयतीर्थवर्यवचसां चेटीभवत्स्वर्धुनी-
पाटीरानिलपुल्लमल्लिसुमनोवाटीलसद्वासना ।
पेटी युक्तिमणिश्रियां सुमतिभि: कोटीरकै: श्लाघिता
सा टीका निचयात्मिका मम चिरादाटीकतां मानसे ॥१॥


टीकाकृज्जयवर्य संसदि भवत्येकांततो राजति
प्राकाम्यं दधते पलायनविधौ स्तोकान्यशंकाद्विष: ।
लोकांधीकरणक्षमस्य तमस: सा कालसीमा यदा
पाकारातिदिशि प्ररोहति न चेद्राकानिशाकामुक: ॥२॥


छायासंश्रयणेन यच्चरणयोरायामिसांसारिका-
पायानल्पतमातपव्यतिकरव्यायामविक्षोभिता: ।
आयांति प्रकटां मुदं बुधजना हेयानि धिक्कृत्य न:
पायाच्छ्रीजयराट् दृशा सरसनिर्मायानुकंपार्द्रया ॥३॥


श्रीवाय्वंशसुवंशमौक्तिकमणे: सेवाविनम्रक्षमा-
देवाज्ञानतमोविमोचनकलाजैवातृकश्रीनिधे: ।
शैवाद्वैतमताटवीकवलनादावाग्निलीलाजुष:
को वादी पुरतो जयीश्वर भवेत् ते वादिकोलाहले ॥४॥


नीहारच्छविबिंबनिर्गतकरव्यूहाप्लुतेंदूपला-
नाहार्यश्रुतनूतनामृतपरीवाहालिवाणीमुच: ।
ऊहागोचरगर्वपंडितपयोवाहानिलश्रीजुषो
माहात्म्यं जयतीर्थवर्य भवतो व्याहारमत्येति न: ॥५॥


वंदारुक्षितिपालमौलिविलसन्मंदारपुष्पावली-
मंदान्यप्रसरन्मरंदकणिकावृंदार्द्रपादांबुज: ।
कुंदाभामलकीर्तिरार्तजनतावृंदारकानोकह:
स्वं दासं जयतीर्थराट् स्वकरुणासंधानितं मां क्रियात् ॥६॥


श्रीदारांघ्रिनत: प्रतीपसुमनोवादाहवाटोपनि-
र्भेदातंद्रमति: समस्तविबुधामोदावलीदायक: ।
गोदावर्युदयत्तरंगनिकरह्रीदायिगंभीरगी:
पादाब्जप्रणते जयी कलयतु स्वे दासवर्गेऽपि माम् ॥७॥


विद्यावारिजषंडचंडकिरणो विद्यामदक्षोदयत्
वाद्यालीकदलीभिदामरकरीहृद्यात्मकीर्तिक्रम: ।
पद्या बोधततेर्विनम्रसुरराडुद्यानभूमीरुहो
दद्याच्छ्रीजयतीर्थराट् धियमुतावद्यानि भिद्यान्मम ॥८॥


आभासत्वमियाय तार्किकमतं प्राभाकरप्रक्रिया
शोभां नैव बभार दूरनिहिता वैभाषिकाद्युक्तय: ।
ह्रीभारेण नताश्च संकरमुखा: क्षोभाकरो भास्कर:
श्रीभाष्यं जययोगिनि प्रवदति स्वाभाविकोद्यन्मतौ ॥९॥


बंधान: सरसार्थशब्दविलसद्बंधाकराणां गिरां
इंधानोऽर्कविभापरीभवझरीसंधायिना तेजसा ।
रुंधानो यशसा दिश: कविशिर:संधार्यमाणेन मे
संधानं स जयी प्रसिद्धहरिसंबंधागमस्य क्रियात् ॥१०॥


संख्यावद्गणगीयमानचरित: सांख्याक्षपादादिनि:-
संख्याऽसत्समयिप्रभेदपटिमाप्रख्यातविख्यातिग: ।
मुख्यावासगृहं क्षमादमदयामुख्यामलश्रीधुरां
व्याख्याने कलयेद्रतिं जयवराभिख्याधरो मद्गुरु: ॥११॥


आसीनो मरुदंशदाससुमनोनासीरदेशे क्षणात्
दासीभूतविपक्षवादिविसर: शासी समस्तैनसाम् ।
वासी हृत्सु सतां कलानिवहविन्यासी ममानारतं
श्रीसीतारमणार्चक: स जयराडासीदतां मानसे ॥१२॥


पक्षीशासनपादपूजनरत: कक्षीकृतोद्यद्दयो
लक्ष्यीकृत्य सभातले रटदसत्पक्षीश्वरानक्षिपत् ।
अक्षीणप्रतिभाभरो विधिसरोजाक्षीविहाराकरो
लक्ष्मीं न: कलयेज्जयी सुचिरमध्यक्षीकृतक्षोभणाम् ॥१३॥


येनाऽगाहि समस्तशास्त्रपृतनारत्नाकरो लीलया
येनाऽखंडि कुवादिसर्वसुभटस्तोमो वच:सायकै: ।
येनाऽस्थापि च मध्वशास्त्रविजयस्तंभो धरामंडले
तं सेवे जयतीर्थवीरमनिशं मध्वाख्यराजादृतम् ॥१४॥


यदीयवाक्तरंगाणां विप्लुषो विदुषां गिर: ।
जयति श्रीधरावासो जयतीर्थसुधाकर: ॥१५॥


सत्यप्रिययतिप्रोक्तं श्रीजयार्यस्तवं शुभम् ।
पठन् सभासु विजयी लोकेषूत्तमतां व्रजेत् ॥१६॥


॥ इति श्रीसत्यप्रियतीर्थविरचिता श्रीजयतीर्थस्तुति: ॥