जय कोल्हापुरनिलये अथ रमास्तोत्रम् जय कोल्हापुरनिलये भजदिष्टेतरविलये । तव पादौ हृदि कलये रत्नरचितवलये ॥१॥ जय जय सागरजाते कुरु करुणां मयि भीते । जगदंबाभिधया ते जीवति तव पोते ॥२॥ जय जय सागरसदना जय कांत्या जितमदना । जय दुष्टांतककदना कुंदमुकुलरदना ॥३॥ सुररमणीनुतचरणे सुमनःसंकटहरणे । सुस्वररंजितवीणे सुंदरनिजकिरणे ॥४॥ भजदिंदीवरसोमा भवमुख्यामरकामा । भयमूलाळिविरामा भंजितमुनिभीमा ॥५॥ कुंकुमरंजितफाले कुंजरबांधवलोले । कलधौतामलचैले कृंतकुजनजाले ॥६॥ धृतकरुणारसपूरे धनदानोत्सवधीरे । ध्वनिलवनिंदितकीरे धीरदनुजदारे ॥७॥ सुरहृत्पंजरकीरा सुमरोहार्पितहारा । सुंदरकुंजविहारा सुरवरपरिवारा ॥८॥ वरकबरीधृतकुसुमे वरकनकाधिकसुषमे । वननिलयादयभीमे वदनविजितसोमे ॥९॥ मदकलभालसगमने मधुमथनालसनयने । मृदुलोलालकरचने मधुरसरसगाने ॥१०॥ व्याघ्रपुरीवरनिलये व्यासपदार्पितहृदये । कुरु करुणां मयि सदये विविधनिगमगेये ॥११॥