अथ रमास्तोत्रम्
जय कोल्हापुरनिलये भजदिष्टेतरविलये ।
तव पादौ हृदि कलये रत्नरचितवलये ॥१॥


जय जय सागरजाते कुरु करुणां मयि भीते ।
जगदंबाभिधया ते जीवति तव पोते ॥२॥


जय जय सागरसदना जय कांत्या जितमदना ।
जय दुष्टांतककदना कुंदमुकुलरदना ॥३॥


सुररमणीनुतचरणे सुमनःसंकटहरणे ।
सुस्वररंजितवीणे सुंदरनिजकिरणे ॥४॥


भजदिंदीवरसोमा भवमुख्यामरकामा ।
भयमूलाळिविरामा भंजितमुनिभीमा ॥५॥


कुंकुमरंजितफाले कुंजरबांधवलोले ।
कलधौतामलचैले कृंतकुजनजाले ॥६॥


धृतकरुणारसपूरे धनदानोत्सवधीरे ।
ध्वनिलवनिंदितकीरे धीरदनुजदारे ॥७॥


सुरहृत्पंजरकीरा सुमरोहार्पितहारा ।
सुंदरकुंजविहारा सुरवरपरिवारा ॥८॥


वरकबरीधृतकुसुमे वरकनकाधिकसुषमे ।
वननिलयादयभीमे वदनविजितसोमे ॥९॥


मदकलभालसगमने मधुमथनालसनयने ।
मृदुलोलालकरचने मधुरसरसगाने ॥१०॥


व्याघ्रपुरीवरनिलये व्यासपदार्पितहृदये ।
कुरु करुणां मयि सदये विविधनिगमगेये ॥११॥