hitopadeśaḥ atha hitopadeśaḥ smara kṛṣṇaṁ bhaja hariṁ nama viṣṇuṁ śrayācyutam | tyaja kāmaṁ jahi krodhaṁ jahi mohaṁ bhavālayam ||1|| śruṇu śaurikathāḥ puṇyāḥ paśya śrīpativigraham | jighra śrīpādatulasiḥ spṛśa vaikuṁṭhavallabham ||2|| bhuṁkṣva keśavanaivedyaṁ tiṣṭha mādhavamaṁdire | japa nārāyaṇamanuṁ paṭha tannāmamaṁgalam ||3|| pāhi prapannajanatāṁ brūhi tathyaṁ hitaṁ nṛṇām | dehi kāṁkṣitamarthibhyo yāhi sajjanasaṁgatim ||4|| kuru bhūtadayāṁ nityaṁ cara dharmamaharniśam | jānīhi nityamātmānamavehyanyaddhi naśvaram ||5|| paṁcaślokamimāṁ śaśvat paṭha dhāraya ciṁtaya | etāvānsarvavedārthaḥ samāsena nirūpitaḥ |6|| nāsti nārāyaṇa samaṁ na bhūtaṁ na bhaviṣyati | etena satyavākyena sarvārthānsādhayāmyaham ||7|| akṣobhyatīrthamuninā nijaśiṣyahitaiṣiṇā | vedasāramidaṁ proktaṁ prītyaimādhavamadhvayoḥ ||8|| || iti akṣobhyatīrtha viracitaḥ hitopadeśaḥ ||