atha hitopadeśaḥ
smara kṛṣṇaṁ bhaja hariṁ nama viṣṇuṁ śrayācyutam |


tyaja kāmaṁ jahi krodhaṁ jahi mohaṁ bhavālayam ||1||


śruṇu śaurikathāḥ puṇyāḥ paśya śrīpativigraham |


jighra śrīpādatulasiḥ spṛśa vaikuṁṭhavallabham ||2||


bhuṁkṣva keśavanaivedyaṁ tiṣṭha mādhavamaṁdire |


japa nārāyaṇamanuṁ paṭha tannāmamaṁgalam ||3||


pāhi prapannajanatāṁ brūhi tathyaṁ hitaṁ nṛṇām |


dehi kāṁkṣitamarthibhyo yāhi sajjanasaṁgatim ||4||


kuru bhūtadayāṁ nityaṁ cara dharmamaharniśam |


jānīhi nityamātmānamavehyanyaddhi naśvaram ||5||


paṁcaślokamimāṁ śaśvat paṭha dhāraya ciṁtaya |


etāvānsarvavedārthaḥ samāsena nirūpitaḥ |6||


nāsti nārāyaṇa samaṁ na bhūtaṁ na bhaviṣyati |


etena satyavākyena sarvārthānsādhayāmyaham ||7||


akṣobhyatīrthamuninā nijaśiṣyahitaiṣiṇā |


vedasāramidaṁ proktaṁ prītyaimādhavamadhvayoḥ ||8||


|| iti akṣobhyatīrtha viracitaḥ hitopadeśaḥ ||