॥ अथ हयग्रीवसंपदास्तोत्रम् ॥


हयग्रीव हयग्रीव हयग्रीवेति वादिनम् ।
नरं मुंचंति पापानि दरिद्रमिव योषितः ॥१॥


हयग्रीव हयग्रीव हयग्रीवेति यो वदेत् ।
तस्य निःसरते वाणी जह्नुकन्याप्रवाहवत् ॥२॥


हयग्रीव हयग्रीव हयग्रीवेति यो ध्वनिः ।
विशोभते च वैकुंठकवाटोद्घाटनध्वनिः ॥३॥


श्लोकत्रयमिदं पुण्यं हयग्रीवपदांकितम् ।
वादिराजयतिप्रोक्तं पठतां संपदां पदम् ॥४॥


॥ इति वादिराजतीर्थविरचितं हयग्रीवसंपदास्तोत्रम् ॥