haribhaktāṣṭakam atha haribhaktāṣṭakam śrīmadhvaśuddharāddhāṁtabhūmayo dhṛtanemayaḥ | mahāṁto harisaṁtoṣakarāḥ kleśaharā mama ||1|| rūkṣāghakṣālane dakṣā mokṣadādhokṣajekṣaṇāḥ | rakṣyelakṣyāvipakṣākṣaharyakṣāḥ parapakṣakāḥ ||2|| sudayānidhayo mokṣāvadhayo vijitādhayaḥ | harisannidhayo jñāneṣudhayoṁ'budhayo guṇaiḥ ||3|| prabhaṁjanāptacitpuṁjākṣyaṁjanā janaraṁjanāḥ | niraṁjanāḥ kaṁjanābhavyaṁjanā bhavabhaṁjanāḥ ||4|| nṛtyaṁtaḥ svāṁtavṛtyaṁtaḥ saṁto haṁtojchitā harim | bhajaṁto'nyattyajaṁtaste yatayo gatayo mama ||5|| sadā śāstra vicārasthān sadā'śāstrajaye paṭūn | sadā śāstra vicārasthān sadā śāstrapayo'tsyataḥ ||6|| alaṁ paṭādiviṣayairityalaṁpaṭamānasān | analaṁkurvataḥ svāṁgamanalaṁ kurvato dviṣām ||7|| bhramato bhramato deśaṁ namato namatodayam | gurūn vidyāgurūn sarvān smaradhvaṁ smarato harim ||8|| haribhaktāṣṭakaṁ dṛṣṭādṛṣṭasarveṣṭapuṣṭidam | yatinā vādirājena racitaṁ sarvadā paṭhet ||8|| || iti śrīvādirājayativiracitaṁ haribhaktāṣṭakam ||