atha haribhaktāṣṭakam
śrīmadhvaśuddharāddhāṁtabhūmayo dhṛtanemayaḥ |


mahāṁto harisaṁtoṣakarāḥ kleśaharā mama ||1||


rūkṣāghakṣālane dakṣā mokṣadādhokṣajekṣaṇāḥ |


rakṣyelakṣyāvipakṣākṣaharyakṣāḥ parapakṣakāḥ ||2||


sudayānidhayo mokṣāvadhayo vijitādhayaḥ |


harisannidhayo jñāneṣudhayoṁ'budhayo guṇaiḥ ||3||


prabhaṁjanāptacitpuṁjākṣyaṁjanā janaraṁjanāḥ |


niraṁjanāḥ kaṁjanābhavyaṁjanā bhavabhaṁjanāḥ ||4||


nṛtyaṁtaḥ svāṁtavṛtyaṁtaḥ saṁto haṁtojchitā harim |


bhajaṁto'nyattyajaṁtaste yatayo gatayo mama ||5||


sadā śāstra vicārasthān sadā'śāstrajaye paṭūn |


sadā śāstra vicārasthān sadā śāstrapayo'tsyataḥ ||6||


alaṁ paṭādiviṣayairityalaṁpaṭamānasān |


analaṁkurvataḥ svāṁgamanalaṁ kurvato dviṣām ||7||


bhramato bhramato deśaṁ namato namatodayam |


gurūn vidyāgurūn sarvān smaradhvaṁ smarato harim ||8||


haribhaktāṣṭakaṁ dṛṣṭādṛṣṭasarveṣṭapuṣṭidam |


yatinā vādirājena racitaṁ sarvadā paṭhet ||8||


|| iti śrīvādirājayativiracitaṁ haribhaktāṣṭakam ||