अथ गुरुस्तोत्रं
समाश्रयेद् गुरुं भक्त्या महाविश्वासपूर्वकं ।
निक्षिपेत् सर्वभारांश्च गुरोः श्रीपादपंकजे ॥1॥


गुरुरेव परो धर्मो गुरुरेव परा गतिः
गुरुरेव परो बंधुर्गुरुरेव परः स्मृतः ॥2॥


गुरुरेव महापापं क्षपयत्यात्मभावतः ।
‘श्रीगुरुभ्यो नम’ इति गुरुमंत्रं जपेत यः ॥3॥


गुरुभक्त्या विनाशः स्याद्दोषस्यापि गरीयसः ।
भविष्यति नवेत्येवं संदिग्धो(ग्धे) निरयं व्रजेत् ॥4॥


गुरुपादांबुजं ध्यायेद्
गुरोर्नाम सदा जपेत् ।
गुरोर्वार्तां तु कथयेद्
गुरोरन्यं न भावयेत् ॥5॥


गुरुपादौ च शिरसा मनसा वचसा तथा ।
यः स्मरेत्सततं भक्त्या संतुष्टस्तस्य केशवः ॥6॥


हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ।
गुरुप्रसादात् सर्वेष्टसिद्धिर्भवति नान्यथा ॥7॥


गुरुसंस्मरणं कार्यं सर्वदैव मुमुक्षुभिः ।
उत्थाने भोजने स्नाने ग्रंथारंभे विशेषतः ॥8॥


गुरुप्रसादो बलवान् न तस्माद् बलवत्तरं ।
यद्गुरुः सुप्रसन्नः सन् दद्यात् तन्नान्यथा भवेत् ॥9॥


शुभान् ध्यायंति ये कामान् गुरुदेवप्रसादजान् ।
इतरानात्मपापोत्थान् तेषां विद्या फलिष्यति ॥10॥


स्मृत्वा गुरुं पूर्वगुरुमादिमूलगुरूंस्तथा ।
देवतां वासुदेवं च विद्याभ्यासी तु सिद्धिभाक् ॥11॥


ज्ञानादृते नैव मुक्तिर्ज्ञानं नैव गुरोर्विना ।
तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमं ॥12॥


तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवतः ।
अमाययानुवृत्त्या च तुष्येदात्मात्मदो हरिः ॥13॥


अहोभाग्यमहोभाग्यं गुरुपादानुवर्तिनां ।
ऐहिकामुष्मिकं सौख्यं वर्धते तदनुग्रहात् ॥14॥


अहो दौर्भाग्यमतुलं विमुखानां हरौ गुरौ ।
ऐहिकं ह्रसते सौख्यं दुःखं नारकमेधते ॥15॥


यद्यत् सत्कृत्यजं पुण्यं तत्सर्वं गुरवेऽर्पयेत् ।
तेन तत् सफलं प्रोक्तमन्यथा निष्फलं भवेत् ॥16॥


गुरुर्गुरुर्गुरुरिति जपतो नास्ति पातकं ।
तस्माद् गुरुप्रसादार्थं यतेत मतिमान्नरः ॥17॥


गुरोः सेवा गुरोः स्तोत्रं शिष्यकृत्यं परं स्मतं ।
दोषदृष्टिरनर्थायेत्युमामाह सदाशिवः ॥18॥


अहोभाग्यमहोभाग्यं मध्वमार्गानुयायिनां ।
दैवं रमापतिर्येषां यद्गुरुर्भारतीपतिः ॥19॥


सर्वधर्मान् परित्यज्य गुरुधर्मान् समाचर ।
न गुरोरधिकं किंचित् पुरुषार्थचतुष्टये ॥20॥


साधनं विद्यते देवि गुरोराज्ञां न लंघयेत् ।
देहदात्पितुरेवायं ह्यधिको ज्ञानदानतः ॥21॥


पिता माता तथा भ्राता सर्वे संसारहेतवः ।
गुरुरेकः सदा सेव्यः संसारोद्धरणक्षमः ॥22॥


गुरुभक्तः सदा सेव्यो गुरुभक्तस्य दर्शने ।
मनो मे गाहते देवि कदा द्रक्ष्ये गुरुप्रियं ॥23॥


सर्वे धर्माः कृतास्तेन सर्वतीर्थानि तेन च ।
यस्य स्याद् गुरुवाक्येषु भक्तिः सर्वोत्तमोत्तमा ॥24॥


शरीरं वसु विज्ञानं वासः कर्म गुणानसून् ।
गुर्वर्थं धारयेद्यस्तु स शिष्यो नेतरः स्मृतः ॥25॥


आचार्यस्य प्रियं कुर्याद् प्राणैरपि धनैरपि ।
कर्मणा मनसा वाचा स याति परमां गतिं ॥26॥


न स्नानसंध्ये न च पादसेवनं
हरेर्न चार्चा विधिना मया कृता ।
निष्कारणं मे गतमायुरल्पकं
तस्माद् गुरो मां कृपया समुद्धर ॥27॥


कर्मणा मनसा वाचा या चेष्टा मम नित्यशः ।
केशवाराधने सा स्याज्जन्मजन्मांतरेष्वपि ॥28॥


मादृशो न परः पापी त्वादृशो न दयापरः
इति मत्वा जगन्नाथ रक्ष मां शरणागतं ॥29॥


कायेन वाचा मनसेंद्रियैर्वा
बुद्ध्यात्मना वानुसृतः स्वभावं ।
करोति यद्यत्सकलं परस्मै
नारायणायेति समर्पयेत्तत् ॥30॥


|| इति श्रीगुरुस्तोत्रं ॥