अथ गुरुस्तोत्रं
समाश्रयेद् गुरुं भक्त्या महाविश्वासपूर्वकं |
निक्षिपेत् सर्वभारांश्च गुरोः श्रीपादपंकजे ||1||


गुरुरेव परो धर्मो गुरुरेव परा गतिः
गुरुरेव परो बंधुर्गुरुरेव परः स्मृतः ||2||


गुरुरेव महापापं क्षपयत्यात्मभावतः |
‘श्रीगुरुभ्यो नम’ इति गुरुमंत्रं जपेत यः ||3||


गुरुभक्त्या विनाशः स्याद्दोषस्यापि गरीयसः |
भविष्यति नवेत्येवं संदिग्धो(ग्धे) निरयं व्रजेत् ||4||


गुरुपादांबुजं ध्यायेद्
गुरोर्नाम सदा जपेत् |
गुरोर्वार्तां तु कथयेद्
गुरोरन्यं न भावयेत् ||5||


गुरुपादौ च शिरसा मनसा वचसा तथा |
यः स्मरेत्सततं भक्त्या संतुष्टस्तस्य केशवः ||6||


हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन |
गुरुप्रसादात् सर्वेष्टसिद्धिर्भवति नान्यथा ||7||


गुरुसंस्मरणं कार्यं सर्वदैव मुमुक्षुभिः |
उत्थाने भोजने स्नाने ग्रंथारंभे विशेषतः ||8||


गुरुप्रसादो बलवान् न तस्माद् बलवत्तरं |
यद्गुरुः सुप्रसन्नः सन् दद्यात् तन्नान्यथा भवेत् ||9||


शुभान् ध्यायंति ये कामान् गुरुदेवप्रसादजान् |
इतरानात्मपापोत्थान् तेषां विद्या फलिष्यति ||10||


स्मृत्वा गुरुं पूर्वगुरुमादिमूलगुरूंस्तथा |
देवतां वासुदेवं च विद्याभ्यासी तु सिद्धिभाक् ||11||


ज्ञानादृते नैव मुक्तिर्ज्ञानं नैव गुरोर्विना |
तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमं ||12||


तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवतः |
अमाययानुवृत्त्या च तुष्येदात्मात्मदो हरिः ||13||


अहोभाग्यमहोभाग्यं गुरुपादानुवर्तिनां |
ऐहिकामुष्मिकं सौख्यं वर्धते तदनुग्रहात् ||14||


अहो दौर्भाग्यमतुलं विमुखानां हरौ गुरौ |
ऐहिकं ह्रसते सौख्यं दुःखं नारकमेधते ||15||


यद्यत् सत्कृत्यजं पुण्यं तत्सर्वं गुरवेऽर्पयेत् |
तेन तत् सफलं प्रोक्तमन्यथा निष्फलं भवेत् ||16||


गुरुर्गुरुर्गुरुरिति जपतो नास्ति पातकं |
तस्माद् गुरुप्रसादार्थं यतेत मतिमान्नरः ||17||


गुरोः सेवा गुरोः स्तोत्रं शिष्यकृत्यं परं स्मतं |
दोषदृष्टिरनर्थायेत्युमामाह सदाशिवः ||18||


अहोभाग्यमहोभाग्यं मध्वमार्गानुयायिनां |
दैवं रमापतिर्येषां यद्गुरुर्भारतीपतिः ||19||


सर्वधर्मान् परित्यज्य गुरुधर्मान् समाचर |
न गुरोरधिकं किंचित् पुरुषार्थचतुष्टये ||20||


साधनं विद्यते देवि गुरोराज्ञां न लंघयेत् |
देहदात्पितुरेवायं ह्यधिको ज्ञानदानतः ||21||


पिता माता तथा भ्राता सर्वे संसारहेतवः |
गुरुरेकः सदा सेव्यः संसारोद्धरणक्षमः ||22||


गुरुभक्तः सदा सेव्यो गुरुभक्तस्य दर्शने |
मनो मे गाहते देवि कदा द्रक्ष्ये गुरुप्रियं ||23||


सर्वे धर्माः कृतास्तेन सर्वतीर्थानि तेन च |
यस्य स्याद् गुरुवाक्येषु भक्तिः सर्वोत्तमोत्तमा ||24||


शरीरं वसु विज्ञानं वासः कर्म गुणानसून् |
गुर्वर्थं धारयेद्यस्तु स शिष्यो नेतरः स्मृतः ||25||


आचार्यस्य प्रियं कुर्याद् प्राणैरपि धनैरपि |
कर्मणा मनसा वाचा स याति परमां गतिं ||26||


न स्नानसंध्ये न च पादसेवनं
हरेर्न चार्चा विधिना मया कृता |
निष्कारणं मे गतमायुरल्पकं
तस्माद् गुरो मां कृपया समुद्धर ||27||


कर्मणा मनसा वाचा या चेष्टा मम नित्यशः |
केशवाराधने सा स्याज्जन्मजन्मांतरेष्वपि ||28||


मादृशो न परः पापी त्वादृशो न दयापरः
इति मत्वा जगन्नाथ रक्ष मां शरणागतं ||29||


कायेन वाचा मनसेंद्रियैर्वा
बुद्ध्यात्मना वानुसृतः स्वभावं |
करोति यद्यत्सकलं परस्मै
नारायणायेति समर्पयेत्तत् ||30||


|| इति श्रीगुरुस्तोत्रं ||