गुरुस्तोत्रं अथ गुरुस्तोत्रं समाश्रयेद् गुरुं भक्त्या महाविश्वासपूर्वकं । निक्षिपेत् सर्वभारांश्च गुरोः श्रीपादपंकजे ॥1॥ गुरुरेव परो धर्मो गुरुरेव परा गतिः गुरुरेव परो बंधुर्गुरुरेव परः स्मृतः ॥2॥ गुरुरेव महापापं क्षपयत्यात्मभावतः । ‘श्रीगुरुभ्यो नम’ इति गुरुमंत्रं जपेत यः ॥3॥ गुरुभक्त्या विनाशः स्याद्दोषस्यापि गरीयसः । भविष्यति नवेत्येवं संदिग्धो(ग्धे) निरयं व्रजेत् ॥4॥ गुरुपादांबुजं ध्यायेद् गुरोर्नाम सदा जपेत् । गुरोर्वार्तां तु कथयेद् गुरोरन्यं न भावयेत् ॥5॥ गुरुपादौ च शिरसा मनसा वचसा तथा । यः स्मरेत्सततं भक्त्या संतुष्टस्तस्य केशवः ॥6॥ हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन । गुरुप्रसादात् सर्वेष्टसिद्धिर्भवति नान्यथा ॥7॥ गुरुसंस्मरणं कार्यं सर्वदैव मुमुक्षुभिः । उत्थाने भोजने स्नाने ग्रंथारंभे विशेषतः ॥8॥ गुरुप्रसादो बलवान् न तस्माद् बलवत्तरं । यद्गुरुः सुप्रसन्नः सन् दद्यात् तन्नान्यथा भवेत् ॥9॥ शुभान् ध्यायंति ये कामान् गुरुदेवप्रसादजान् । इतरानात्मपापोत्थान् तेषां विद्या फलिष्यति ॥10॥ स्मृत्वा गुरुं पूर्वगुरुमादिमूलगुरूंस्तथा । देवतां वासुदेवं च विद्याभ्यासी तु सिद्धिभाक् ॥11॥ ज्ञानादृते नैव मुक्तिर्ज्ञानं नैव गुरोर्विना । तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमं ॥12॥ तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवतः । अमाययानुवृत्त्या च तुष्येदात्मात्मदो हरिः ॥13॥ अहोभाग्यमहोभाग्यं गुरुपादानुवर्तिनां । ऐहिकामुष्मिकं सौख्यं वर्धते तदनुग्रहात् ॥14॥ अहो दौर्भाग्यमतुलं विमुखानां हरौ गुरौ । ऐहिकं ह्रसते सौख्यं दुःखं नारकमेधते ॥15॥ यद्यत् सत्कृत्यजं पुण्यं तत्सर्वं गुरवेऽर्पयेत् । तेन तत् सफलं प्रोक्तमन्यथा निष्फलं भवेत् ॥16॥ गुरुर्गुरुर्गुरुरिति जपतो नास्ति पातकं । तस्माद् गुरुप्रसादार्थं यतेत मतिमान्नरः ॥17॥ गुरोः सेवा गुरोः स्तोत्रं शिष्यकृत्यं परं स्मतं । दोषदृष्टिरनर्थायेत्युमामाह सदाशिवः ॥18॥ अहोभाग्यमहोभाग्यं मध्वमार्गानुयायिनां । दैवं रमापतिर्येषां यद्गुरुर्भारतीपतिः ॥19॥ सर्वधर्मान् परित्यज्य गुरुधर्मान् समाचर । न गुरोरधिकं किंचित् पुरुषार्थचतुष्टये ॥20॥ साधनं विद्यते देवि गुरोराज्ञां न लंघयेत् । देहदात्पितुरेवायं ह्यधिको ज्ञानदानतः ॥21॥ पिता माता तथा भ्राता सर्वे संसारहेतवः । गुरुरेकः सदा सेव्यः संसारोद्धरणक्षमः ॥22॥ गुरुभक्तः सदा सेव्यो गुरुभक्तस्य दर्शने । मनो मे गाहते देवि कदा द्रक्ष्ये गुरुप्रियं ॥23॥ सर्वे धर्माः कृतास्तेन सर्वतीर्थानि तेन च । यस्य स्याद् गुरुवाक्येषु भक्तिः सर्वोत्तमोत्तमा ॥24॥ शरीरं वसु विज्ञानं वासः कर्म गुणानसून् । गुर्वर्थं धारयेद्यस्तु स शिष्यो नेतरः स्मृतः ॥25॥ आचार्यस्य प्रियं कुर्याद् प्राणैरपि धनैरपि । कर्मणा मनसा वाचा स याति परमां गतिं ॥26॥ न स्नानसंध्ये न च पादसेवनं हरेर्न चार्चा विधिना मया कृता । निष्कारणं मे गतमायुरल्पकं तस्माद् गुरो मां कृपया समुद्धर ॥27॥ कर्मणा मनसा वाचा या चेष्टा मम नित्यशः । केशवाराधने सा स्याज्जन्मजन्मांतरेष्वपि ॥28॥ मादृशो न परः पापी त्वादृशो न दयापरः इति मत्वा जगन्नाथ रक्ष मां शरणागतं ॥29॥ कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्मना वानुसृतः स्वभावं । करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तत् ॥30॥ ॥ इति श्रीगुरुस्तोत्रं ॥