गुरुस्तोत्रं अथ गुरुस्तोत्रं समाश्रयेद् गुरुं भक्त्या महाविश्वासपूर्वकं | निक्षिपेत् सर्वभारांश्च गुरोः श्रीपादपंकजे ||1|| गुरुरेव परो धर्मो गुरुरेव परा गतिः गुरुरेव परो बंधुर्गुरुरेव परः स्मृतः ||2|| गुरुरेव महापापं क्षपयत्यात्मभावतः | ‘श्रीगुरुभ्यो नम’ इति गुरुमंत्रं जपेत यः ||3|| गुरुभक्त्या विनाशः स्याद्दोषस्यापि गरीयसः | भविष्यति नवेत्येवं संदिग्धो(ग्धे) निरयं व्रजेत् ||4|| गुरुपादांबुजं ध्यायेद् गुरोर्नाम सदा जपेत् | गुरोर्वार्तां तु कथयेद् गुरोरन्यं न भावयेत् ||5|| गुरुपादौ च शिरसा मनसा वचसा तथा | यः स्मरेत्सततं भक्त्या संतुष्टस्तस्य केशवः ||6|| हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन | गुरुप्रसादात् सर्वेष्टसिद्धिर्भवति नान्यथा ||7|| गुरुसंस्मरणं कार्यं सर्वदैव मुमुक्षुभिः | उत्थाने भोजने स्नाने ग्रंथारंभे विशेषतः ||8|| गुरुप्रसादो बलवान् न तस्माद् बलवत्तरं | यद्गुरुः सुप्रसन्नः सन् दद्यात् तन्नान्यथा भवेत् ||9|| शुभान् ध्यायंति ये कामान् गुरुदेवप्रसादजान् | इतरानात्मपापोत्थान् तेषां विद्या फलिष्यति ||10|| स्मृत्वा गुरुं पूर्वगुरुमादिमूलगुरूंस्तथा | देवतां वासुदेवं च विद्याभ्यासी तु सिद्धिभाक् ||11|| ज्ञानादृते नैव मुक्तिर्ज्ञानं नैव गुरोर्विना | तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमं ||12|| तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवतः | अमाययानुवृत्त्या च तुष्येदात्मात्मदो हरिः ||13|| अहोभाग्यमहोभाग्यं गुरुपादानुवर्तिनां | ऐहिकामुष्मिकं सौख्यं वर्धते तदनुग्रहात् ||14|| अहो दौर्भाग्यमतुलं विमुखानां हरौ गुरौ | ऐहिकं ह्रसते सौख्यं दुःखं नारकमेधते ||15|| यद्यत् सत्कृत्यजं पुण्यं तत्सर्वं गुरवेऽर्पयेत् | तेन तत् सफलं प्रोक्तमन्यथा निष्फलं भवेत् ||16|| गुरुर्गुरुर्गुरुरिति जपतो नास्ति पातकं | तस्माद् गुरुप्रसादार्थं यतेत मतिमान्नरः ||17|| गुरोः सेवा गुरोः स्तोत्रं शिष्यकृत्यं परं स्मतं | दोषदृष्टिरनर्थायेत्युमामाह सदाशिवः ||18|| अहोभाग्यमहोभाग्यं मध्वमार्गानुयायिनां | दैवं रमापतिर्येषां यद्गुरुर्भारतीपतिः ||19|| सर्वधर्मान् परित्यज्य गुरुधर्मान् समाचर | न गुरोरधिकं किंचित् पुरुषार्थचतुष्टये ||20|| साधनं विद्यते देवि गुरोराज्ञां न लंघयेत् | देहदात्पितुरेवायं ह्यधिको ज्ञानदानतः ||21|| पिता माता तथा भ्राता सर्वे संसारहेतवः | गुरुरेकः सदा सेव्यः संसारोद्धरणक्षमः ||22|| गुरुभक्तः सदा सेव्यो गुरुभक्तस्य दर्शने | मनो मे गाहते देवि कदा द्रक्ष्ये गुरुप्रियं ||23|| सर्वे धर्माः कृतास्तेन सर्वतीर्थानि तेन च | यस्य स्याद् गुरुवाक्येषु भक्तिः सर्वोत्तमोत्तमा ||24|| शरीरं वसु विज्ञानं वासः कर्म गुणानसून् | गुर्वर्थं धारयेद्यस्तु स शिष्यो नेतरः स्मृतः ||25|| आचार्यस्य प्रियं कुर्याद् प्राणैरपि धनैरपि | कर्मणा मनसा वाचा स याति परमां गतिं ||26|| न स्नानसंध्ये न च पादसेवनं हरेर्न चार्चा विधिना मया कृता | निष्कारणं मे गतमायुरल्पकं तस्माद् गुरो मां कृपया समुद्धर ||27|| कर्मणा मनसा वाचा या चेष्टा मम नित्यशः | केशवाराधने सा स्याज्जन्मजन्मांतरेष्वपि ||28|| मादृशो न परः पापी त्वादृशो न दयापरः इति मत्वा जगन्नाथ रक्ष मां शरणागतं ||29|| कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्मना वानुसृतः स्वभावं | करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तत् ||30|| || इति श्रीगुरुस्तोत्रं ||