गोपीगीतम् अथ गोपीगीतम् गोप्य उचूः जयति तेऽधिकं जन्मना व्रज: श्रयत इंदिरा साधु तत्र हि । दयित दृश्यतां त्वां दिदृक्षतां त्वयि धृतासवस्त्वां विचिन्वते ।।१।। व्रजजनार्तिहन् वीरयोषितां निजजनस्मयध्वंसनस्मित । भजसखे भवे किंकरी: स्म नो जलरुहाननं चारु दर्शयन् ।।२।। शरदुदाशये साधु जातस- त्सरसिजोदरश्रीमुषा दृशा । सुरतनाथ ते शुल्कदासिका वरद निघ्नतो नेह किं वध: ।।३।। विषजलाशयाद् व्यालराक्षसाद् वर्षमारुताद्वैद्युतानलात् । वृषमयाद्भयाद् विश्वतोमुखाद् वृषभ ते वयं रक्षिता मुहु: ।।४।। स खलु गोपिकानंदनो भवान् अखिलदेहिनामंतरात्मदृक् । विखनसार्चितो विश्वगुप्तये सख उदेयिवान् सात्वतां कुले ।।५।। विरचिताभयं वृष्णिवर्य ते शरणमीयुषां संसृतेर्भयात् । करसरोरुहं कांत कामदं शिरसि धेहि न: श्रीकरग्रहम् ।।६।। प्रणतदेहिनां पापकर्शनं तृणचरानुगं श्रीनिकेतनम् । फणिफणार्पितं ते पदांबुजं कृणु कुचेषु न: कृंधि हृच्छयम् ।।७।। मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण । विधिकरीरिमा वीर मुह्यतीः अधरसीधुनाऽऽप्याययस्व न: ।।८।। तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम् । श्रवणमंगलं श्रीमदाततं भुवि गृणंति ते भूरिदा जना: ।।९।। प्रहसितं प्रिय प्रेमवीक्षणं विहरणं च ते ध्यानमंगलम् । रहसि संविदो या हृदिस्पृश: कुहक नो मन: क्षोभयंति हि ।।१०।। चलसि यद् व्रजाच्चारयन् पशून् नलिनसुंदरं नाथ ते पदम् । शिलतृणांकुरै: सीदतीति न: कलिलतां मन: कांत गच्छति ।।११।। दिनपरिक्षये नीलकुंतलैः वनरुहाननं बिभ्रदावृतम् । वनरजस्वलं दर्शयन् मुहु: मनसि न: स्मरं वीर यच्छसि ।।१२।। प्रणतकामदं पद्मजार्चितं धरणिमंडनं ध्येयमापदि । चरणपंकजं शंतमं च ते रमण नस्तनेष्वर्पयाधिहन् ।।१३।। सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चुंबितम् । इतररागविस्मारणं नृणां वितर वीर न: तेऽधरामृतम् ।।१४।। अटति यद्भवानह्नि काननं त्रुटि युगायते त्वामपश्यताम् । कुटिलकुंतलं श्रीमुखं च ते जडवदीक्षतां पक्ष्मनुद्दृशाम् ।।१५।। पतिसुतान्वयभ्रातृबांधवान् अतिविलंघ्य ते ह्यच्युतागता: । गतिविदस्तवोद्गीतमोहिता: कितव योषित: कस्त्यजेन्निशि ।।१६।। रहसि संविदं हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम् । बृहदुर:श्रियो वीर वीक्ष्य ते मुहुरतिस्पृहा मुह्यते मन: ।।१७।। व्रजवनौकसां व्यक्तिरंग ते वृजिनहंत्र्यलं विश्वमंगलम् । भज मनाक् च नस्त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन्निषूदनम् ।।१८।। श्रीशुक उवाच इति गोप्य: प्रगायंत्य: प्रलपंत्यश्च चित्रधा । रुरुदु: सुस्वरं राजन् कृष्णदर्शनलालसा: ।।१९।। तासामाविरभूच्छौरि: स्मयमानमुखांबुज: । पीतांबरधर: स्रग्वी साक्षान्मन्मथमन्मथ: ।।२०।। ।। इति श्रीमद्भागवते दशमस्कंधे गोपीगीतम् ।।