अथ गोपीगीतम्


गोप्य उचूः
जयति तेऽधिकं जन्मना व्रज:
श्रयत इंदिरा साधु तत्र हि ।
दयित दृश्यतां त्वां दिदृक्षतां
त्वयि धृतासवस्त्वां विचिन्वते ।।१।।


व्रजजनार्तिहन् वीरयोषितां
निजजनस्मयध्वंसनस्मित ।
भजसखे भवे किंकरी: स्म नो
जलरुहाननं चारु दर्शयन् ।।२।।


शरदुदाशये साधु जातस-
त्सरसिजोदरश्रीमुषा दृशा ।
सुरतनाथ ते शुल्कदासिका
वरद निघ्नतो नेह किं वध: ।।३।।


विषजलाशयाद् व्यालराक्षसाद्
वर्षमारुताद्वैद्युतानलात् ।
वृषमयाद्भयाद् विश्वतोमुखाद्
वृषभ ते वयं रक्षिता मुहु: ।।४।।


स खलु गोपिकानंदनो भवान्
अखिलदेहिनामंतरात्मदृक् ।
विखनसार्चितो विश्वगुप्तये
सख उदेयिवान् सात्वतां कुले ।।५।।


विरचिताभयं वृष्णिवर्य ते
शरणमीयुषां संसृतेर्भयात् ।
करसरोरुहं कांत कामदं
शिरसि धेहि न: श्रीकरग्रहम् ।।६।।


प्रणतदेहिनां पापकर्शनं
तृणचरानुगं श्रीनिकेतनम् ।
फणिफणार्पितं ते पदांबुजं
कृणु कुचेषु न: कृंधि हृच्छयम् ।।७।।


मधुरया गिरा वल्गुवाक्यया
बुधमनोज्ञया पुष्करेक्षण ।
विधिकरीरिमा वीर मुह्यतीः
अधरसीधुनाऽऽप्याययस्व न: ।।८।।


तव कथामृतं तप्तजीवनं
कविभिरीडितं कल्मषापहम् ।
श्रवणमंगलं श्रीमदाततं
भुवि गृणंति ते भूरिदा जना: ।।९।।


प्रहसितं प्रिय प्रेमवीक्षणं
विहरणं च ते ध्यानमंगलम् ।
रहसि संविदो या हृदिस्पृश:
कुहक नो मन: क्षोभयंति हि ।।१०।।


चलसि यद् व्रजाच्चारयन् पशून्
नलिनसुंदरं नाथ ते पदम् ।
शिलतृणांकुरै: सीदतीति न:
कलिलतां मन: कांत गच्छति ।।११।।


दिनपरिक्षये नीलकुंतलैः
वनरुहाननं बिभ्रदावृतम् ।
वनरजस्वलं दर्शयन् मुहु:
मनसि न: स्मरं वीर यच्छसि ।।१२।।


प्रणतकामदं पद्मजार्चितं
धरणिमंडनं ध्येयमापदि ।
चरणपंकजं शंतमं च ते
रमण नस्तनेष्वर्पयाधिहन् ।।१३।।


सुरतवर्धनं शोकनाशनं
स्वरितवेणुना सुष्ठु चुंबितम् ।
इतररागविस्मारणं नृणां
वितर वीर न: तेऽधरामृतम् ।।१४।।


अटति यद्भवानह्नि काननं
त्रुटि युगायते त्वामपश्यताम् ।
कुटिलकुंतलं श्रीमुखं च ते
जडवदीक्षतां पक्ष्मनुद्दृशाम् ।।१५।।


पतिसुतान्वयभ्रातृबांधवान्
अतिविलंघ्य ते ह्यच्युतागता: ।
गतिविदस्तवोद्गीतमोहिता:
कितव योषित: कस्त्यजेन्निशि ।।१६।।


रहसि संविदं हृच्छयोदयं
प्रहसिताननं प्रेमवीक्षणम् ।
बृहदुर:श्रियो वीर वीक्ष्य ते
मुहुरतिस्पृहा मुह्यते मन: ।।१७।।


व्रजवनौकसां व्यक्तिरंग ते
वृजिनहंत्र्यलं विश्वमंगलम् ।
भज मनाक् च नस्त्वत्स्पृहात्मनां
स्वजनहृद्रुजां यन्निषूदनम् ।।१८।।


श्रीशुक उवाच
इति गोप्य: प्रगायंत्य: प्रलपंत्यश्च चित्रधा ।
रुरुदु: सुस्वरं राजन् कृष्णदर्शनलालसा: ।।१९।।


तासामाविरभूच्छौरि: स्मयमानमुखांबुज: ।
पीतांबरधर: स्रग्वी साक्षान्मन्मथमन्मथ: ।।२०।।


।। इति श्रीमद्भागवते दशमस्कंधे गोपीगीतम् ।।