गोसावित्रीस्तोत्रम् ॥ अथ गोसावित्रीस्तोत्रम् ॥ नारायणं नमस्कृत्य देवीं त्रिभुवनेश्वरीम् । गोसावित्रीं प्रवक्ष्यामि व्यासेनोक्तां सनातनीम् ॥1॥ यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते । गवां निश्वसितं वेदाः सषडंगपदक्रमाः ॥2॥ शिक्षा व्याकरणं छंदो निरुक्तं ज्यौतिषं तथा । एतासामग्रशृंगेषु इंद्रविष्णू स्वयं स्थितौ ॥3॥ शिरो ब्रह्मा गुरुः स्कंधे ललाटे गोवृषध्वजः । कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ ॥4॥ दंतेषु मरुतो देवा जिह्वायां च सरस्वती । कंठे च वरुणो देवो हृदये हव्यवाहनः ॥5॥ उदरे पृथिवी देवी सशैलवनकानना । ककुदि द्यौः सनक्षत्रा पृष्ठे वैवस्वतो यमः ॥6॥ ऊर्वोस्तु वसवो देवा वायुर्जंघे समाश्रितः । आदित्यस्त्वाश्रितो वाले साध्याः सर्वांगसंधिषु ॥7॥ अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम् । धृतिःपुष्टिर्महालक्ष्मीर्गोमये संस्थिता सदा ॥8॥ नासिकायां च श्रीदेवी ज्येष्ठा वसति मानवी । चत्वारः सागराः पूर्णा गवां ह्येव पयोधरे ॥9॥ खुरमध्येषु गंधर्वाः खुराग्रे पन्नगाः श्रिताः । खुराणां पश्चिमे भागे ह्यप्सराणां गणाः स्मृताः ॥10॥ श्रोणीतटेषु पितरो रोमलांगूलमाश्रिताः । ऋषयो रोमकूपेषु चर्मण्येव प्रजापतिः ॥11॥ सर्वा विष्णुमया गावः तासां गोप्ता हि केशवः । हुंकारे चतुरो वेदाः हुंशब्दे च प्रजापतिः ॥12॥ गवां दृष्ट्वा नमस्कृत्य कृत्वा चैव प्रदक्षिणम् । प्रदक्षिणीकृता तेन सप्तद्विपा वसुंधरा ॥13॥ कामदोग्ध्री स्वयं कामदोग्धा सन्निहिता मता । गोग्रासस्य विशेषोऽस्ति हस्तसंपूर्णमात्रतः ॥14॥ शतब्राह्मणभुक्तेन सममाहुर्युधिष्ठिर । य इदं पठते नित्यं शृणुयाद्वा समाहितः ॥15॥ ब्राह्मणो लभते विद्यां क्षत्रियो राज्यमाप्नुयात् । वैश्यश्च पशुमान् स स्यात् शूद्रश्च सुखमाप्नुयात् ॥16॥ गर्भिणी जनयेत् पुत्रं कन्या भर्तारमाप्नुयात् । सायं प्रातस्तु पठतां शांतिस्वस्त्ययनं महत् ॥17॥ अहोरात्रकृतैः पापैस्तत्क्षणात् परिमुच्यते । फलं तु गोसहस्रस्येत्युक्तं ब्रह्मणा पुरा ॥18॥ ॥ इति श्रीमन्महाभारते भीष्मयुधिष्ठिरसंवादे गोसावित्रीस्तोत्रम् ॥