गोसावित्रीस्तोत्रम् ।। अथ गोसावित्रीस्तोत्रम् ।। नारायणं नमस्कृत्य देवीं त्रिभुवनेश्वरीम् । गोसावित्रीं प्रवक्ष्यामि व्यासेनोक्तां सनातनीम् ॥१॥ यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते । गवां निश्वसितं वेदाः सषडंगपदक्रमाः ॥२॥ शिक्षा व्याकरणं छंदो निरुक्तं ज्यौतिषं तथा । एतासामग्रशृंगेषु इंद्रविष्णू स्वयं स्थितौ ॥३॥ शिरो ब्रह्मा गुरुः स्कंधे ललाटे गोवृषध्वजः । कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ ॥४॥ दंतेषु मरुतो देवा जिह्वायां च सरस्वती । कंठे च वरुणो देवो हृदये हव्यवाहनः ॥५॥ उदरे पृथिवी देवी सशैलवनकानना । ककुदि द्यौः सनक्षत्रा पृष्ठे वैवस्वतो यमः ॥६॥ ऊर्वोस्तु वसवो देवा वायुर्जंघे समाश्रितः । आदित्यस्त्वाश्रितो वाले साध्याः सर्वांगसंधिषु ॥७॥ अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम् । धृतिःपुष्टिर्महालक्ष्मीर्गोमये संस्थिता सदा ॥८॥ नासिकायां च श्रीदेवी ज्येष्ठा वसति मानवी । चत्वारः सागराः पूर्णा गवां ह्येव पयोधरे ॥९॥ खुरमध्येषु गंधर्वाः खुराग्रे पन्नगाः श्रिताः । खुराणां पश्चिमे भागे ह्यप्सराणां गणाः स्मृताः ॥१०॥ श्रोणीतटेषु पितरो रोमलांगूलमाश्रिताः । ऋषयो रोमकूपेषु चर्मण्येव प्रजापतिः ॥११॥ सर्वा विष्णुमया गावः तासां गोप्ता हि केशवः । हुंकारे चतुरो वेदाः हुंशब्दे च प्रजापतिः ॥१२॥ गवां दृष्ट्वा नमस्कृत्य कृत्वा चैव प्रदक्षिणम् । प्रदक्षिणीकृता तेन सप्तद्विपा वसुंधरा ॥१३॥ कामदोग्ध्री स्वयं कामदोग्धा सन्निहिता मता । गोग्रासस्य विशेषोऽस्ति हस्तसंपूर्णमात्रतः ॥१४॥ शतब्राह्मणभुक्तेन सममाहुर्युधिष्ठिर । य इदं पठते नित्यं शृणुयाद्वा समाहितः ॥१५॥ ब्राह्मणो लभते विद्यां क्षत्रियो राज्यमाप्नुयात् । वैश्यश्च पशुमान् स स्यात् शूद्रश्च सुखमाप्नुयात् ॥१६॥ गर्भिणी जनयेत् पुत्रं कन्या भर्तारमाप्नुयात् । सायं प्रातस्तु पठतां शांतिस्वस्त्ययनं महत् ॥१७॥ अहोरात्रकृतैः पापैस्तत्क्षणात् परिमुच्यते । फलं तु गोसहस्रस्येत्युक्तं ब्रह्मणा पुरा ॥१८॥ ॥ इति श्रीमन्महाभारते भीष्मयुधिष्ठिरसंवादे गोसावित्रीस्तोत्रम् ॥