garuḍadvādaśanāmastotram atha garuḍadvādaśanāmastotram suparṇaṁ vainateyaṁ ca nāgāriṁ nāgabhūṣaṇaṁ | viṣāṁtakaṁ śaśāṁkaṁ ca ādityaṁ viśvatomukhaṁ ||1|| garutmaṁtaṁ khagapatiṁ stārkṣyaṁ kaśyapanaṁdanaṁ | dvādaiśĕೖtāni nāmāni garuḍasya mahātmanaḥ ||2|| yaḥ paṭhet prātarutthāya sarvatra vijayī bhavet | viṣaṁ nākramate tasya na taṁ hiṁsati pannagaḥ ||3|| saṁgrāme vyavahāre ca kāryasiddhiṁ ca mānavaḥ | baṁdhanānmuktimāpnoti yātrāyāṁ siddhimāpnuyāt | kāryasiddhiṁ kuruṣvārya vihagāya namo'stu te ||4|| || iti garuḍadvādaśanāmastotram ||