atha garuḍadvādaśanāmastotram
suparṇaṁ vainateyaṁ ca
nāgāriṁ nāgabhūṣaṇaṁ |


viṣāṁtakaṁ śaśāṁkaṁ ca
ādityaṁ viśvatomukhaṁ ||1||


garutmaṁtaṁ khagapatiṁ
stārkṣyaṁ kaśyapanaṁdanaṁ |


dvādaiśĕೖtāni nāmāni
garuḍasya mahātmanaḥ ||2||


yaḥ paṭhet prātarutthāya
sarvatra vijayī bhavet |


viṣaṁ nākramate tasya
na taṁ hiṁsati pannagaḥ ||3||


saṁgrāme vyavahāre ca
kāryasiddhiṁ ca mānavaḥ |


baṁdhanānmuktimāpnoti
yātrāyāṁ siddhimāpnuyāt |


kāryasiddhiṁ kuruṣvārya
vihagāya namo'stu te ||4||


|| iti garuḍadvādaśanāmastotram ||