चतुर्थोस्ध्यायः


निजपूर्णसुखामितबोधतनुः परशक्तिरनंतगुणः परमः ।
अजरामरणः सकलार्तिहरः कमलापतिरीड्यतमोवतु नः ॥1॥


यदसुप्तिगतोस्पि हरिः सुखवान् सुखरूपिणमाहुरतो निगमाः ।
स्वमतिप्रभवं जगदस्य यतः परबोधतनुं च ततः खपतिम् ॥2॥


बहुचित्रजगद्बहुधा करणात् परशक्तिरनंतगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥3॥


स्मरणे हि परेशितुरस्य विभोर्मलिनानि मनांसि कुतः करणम् ।
विमलं हि पदं परमं स्वरतं तरुणार्कसवर्णमजस्य हरेः ॥4॥


विमलैः श्रुतिशाणनिशाततमैः सुमनोसिभिराशु निहत्य दृढम् ।
बलिनं निजवैरिणमात्मतमोस्भिधमीशमनंतमुपास्व हरिम् ॥5॥


स हि विश्वसृजो विभुशंभुपुरंदरसूर्यमुखानपरानमरान् ।
सृजतीड्यतमोस्वति हंति निजं पदमापयति प्रणतान् सुधिया ॥


परमोस्पि रमेशितुरस्य समो न हि कश्चिदभून्न भविष्यति च ।
क्वचिदद्यतनोस्पि न पूर्णसदागणितेड्यगुणानुभवैकतनोः ॥7॥


इति देववरस्य हरेः स्तवनं कृतवान् मुनिरुत्तममादरतः ।
सुखतीर्थपदाभिहितः पठतस्तदिदं भवति ध्रुवमुच्चसुखम् ॥8॥


|| इति द्वादशस्तोत्रे चतुर्थोस्ध्यायः ॥