द्वादशस्तोत्रम् चतुर्थोस्ध्यायः चतुर्थोस्ध्यायः निजपूर्णसुखामितबोधतनुः परशक्तिरनंतगुणः परमः । अजरामरणः सकलार्तिहरः कमलापतिरीड्यतमोवतु नः ॥1॥ यदसुप्तिगतोस्पि हरिः सुखवान् सुखरूपिणमाहुरतो निगमाः । स्वमतिप्रभवं जगदस्य यतः परबोधतनुं च ततः खपतिम् ॥2॥ बहुचित्रजगद्बहुधा करणात् परशक्तिरनंतगुणः परमः । सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥3॥ स्मरणे हि परेशितुरस्य विभोर्मलिनानि मनांसि कुतः करणम् । विमलं हि पदं परमं स्वरतं तरुणार्कसवर्णमजस्य हरेः ॥4॥ विमलैः श्रुतिशाणनिशाततमैः सुमनोसिभिराशु निहत्य दृढम् । बलिनं निजवैरिणमात्मतमोस्भिधमीशमनंतमुपास्व हरिम् ॥5॥ स हि विश्वसृजो विभुशंभुपुरंदरसूर्यमुखानपरानमरान् । सृजतीड्यतमोस्वति हंति निजं पदमापयति प्रणतान् सुधिया ॥ परमोस्पि रमेशितुरस्य समो न हि कश्चिदभून्न भविष्यति च । क्वचिदद्यतनोस्पि न पूर्णसदागणितेड्यगुणानुभवैकतनोः ॥7॥ इति देववरस्य हरेः स्तवनं कृतवान् मुनिरुत्तममादरतः । सुखतीर्थपदाभिहितः पठतस्तदिदं भवति ध्रुवमुच्चसुखम् ॥8॥ ॥ इति द्वादशस्तोत्रे चतुर्थोस्ध्यायः ॥