द्वादशस्तोत्रम् तृतीयोस्ध्यायः तृतीयोस्ध्यायः कुरु भुंक्ष्व च कर्म निजं नियतं हरिपादविनम्रधिया सततम् । हरिरेव परो हरिरेव गुरुर्हरिरेव जगत्पितृमातृगतिः ॥1॥ न ततोस्स्त्यपरं जगतीड्यतमं परमात्परतः पुरुषोत्तमतः । तदलं बहुलोकविचिंतनया प्रवणं कुरु मानसमीशपदे ॥2॥ यततोस्पि हरेः पदसंस्मरणे सकलं ह्यघमाशु लयं व्रजति । स्मरतस्तु विमुक्तिपदं परमं स्पुटमेष्यति तत्किमपाक्रियते ॥3॥ शृणुतामलसत्यवचः परमं शपथेरितमुच्छ्रितबाहुयुगम् । न हरेः परमो न हरेः सदृशः परमः स तु सर्वचिदात्मगणात् ॥ यदि नाम परो न भवेत् स हरिः कथमस्य वशे जगदेतदभूत् । यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेत् ॥ न च कर्मविमामलकालगुणप्रभृतीशमचित्तनु तद्धि यतः । चिदचित्तनु सर्वमसौ तु हरिर्यमयेदिति वैदिकमस्ति वचः ॥ व्यवहारभिदापि गुरोर्जगतां न तु चित्तगता स हि चोद्यपरम् । बहवः पुरुषाः पुरुषप्रवरो हरिरित्यवदत् स्वयमेव हरिः ॥7॥ चतुराननपूर्वविमुक्तगणा हरिमेत्य तु पूर्ववदेव सदा । नियतोच्चविनीचतयैव निजां स्थितिमापुरिति स्म परं वचनम् ॥ आनंदतीर्थसन्नाम्ना पूर्णप्रज्ञाभिधायुजा । कृतं हर्यष्टकं भक्त्या पठतः प्रीयते हरिः ॥9॥ ॥ इति द्वादशस्तोत्रे तृतीयोस्ध्यायः ॥