|| अथ द्वादशस्तोत्रे द्वितीयोअध्यायः ॥


सुजनोदधिसंवृद्धिपूर्णचंद्रो गुणार्णवः ।
अमंदानंदसांद्रो नः प्रीयतामिंदिरापतिः ॥1॥


रमाचकोरीविधवे दुष्टदर्पोदवह्नये ।
सत्पांथजनगेहाय नमो नारायणाय ते ॥2॥


चिदचिद्भेदमखिलं विधायाधाय भुंजते ।
अव्याकृतगृहस्थाय रमाप्रणयिने नमः ॥3॥


अमंदगुणसारोऽपि मंदहासेन वीक्षितः ।
नित्यमिंदिरयाऽऽनंदसांद्रो यो नौमि तं हरिम् ॥4॥


वशी वशे न कस्यापि योऽजितो विजिताखिलः ।
सर्वकर्ता न क्रियते तं नमामि रमापतिम् ॥5॥


अगुणाय गुणोद्रेकस्वरूपायादिकारिणे ।
विदारितारिसंघाय वासुदेवाय ते नमः ॥6॥


आदिदेवाय देवानां पतये सादितारये ।
अनाद्यज्ञानपाराय नमो वरवराय ते ॥7॥


अजाय जनयित्रेऽस्य विजिताखिलदानव ।
अजादिपूज्यपादाय नमस्ते गरुडध्वज ॥8॥


इंदिरामंदसांद्राग्र्यकटाक्षप्रेक्षितात्मने ।
अस्मदिष्टैककार्याय पूर्णाय हरये नमः ॥9॥


|| इति द्वादशस्तोत्रे द्वितीयोऽध्यायः ॥