द्वादशस्तोत्रम् द्वितीयोअध्यायः ॥ अथ द्वादशस्तोत्रे द्वितीयोअध्यायः ॥ सुजनोदधिसंवृद्धिपूर्णचंद्रो गुणार्णवः । अमंदानंदसांद्रो नः प्रीयतामिंदिरापतिः ॥1॥ रमाचकोरीविधवे दुष्टदर्पोदवह्नये । सत्पांथजनगेहाय नमो नारायणाय ते ॥2॥ चिदचिद्भेदमखिलं विधायाधाय भुंजते । अव्याकृतगृहस्थाय रमाप्रणयिने नमः ॥3॥ अमंदगुणसारोऽपि मंदहासेन वीक्षितः । नित्यमिंदिरयाऽऽनंदसांद्रो यो नौमि तं हरिम् ॥4॥ वशी वशे न कस्यापि योऽजितो विजिताखिलः । सर्वकर्ता न क्रियते तं नमामि रमापतिम् ॥5॥ अगुणाय गुणोद्रेकस्वरूपायादिकारिणे । विदारितारिसंघाय वासुदेवाय ते नमः ॥6॥ आदिदेवाय देवानां पतये सादितारये । अनाद्यज्ञानपाराय नमो वरवराय ते ॥7॥ अजाय जनयित्रेऽस्य विजिताखिलदानव । अजादिपूज्यपादाय नमस्ते गरुडध्वज ॥8॥ इंदिरामंदसांद्राग्र्यकटाक्षप्रेक्षितात्मने । अस्मदिष्टैककार्याय पूर्णाय हरये नमः ॥9॥ ॥ इति द्वादशस्तोत्रे द्वितीयोऽध्यायः ॥