द्वादशस्तोत्रम् द्वितीयोऽध्यायः ॥ अथ द्वादशस्तोत्रे द्वितीयोऽध्यायः ॥ सुजनोदधिसंवृद्धिपूर्णचंद्रो गुणार्णवः । अमंदानंदसांद्रो नः प्रीयतामिंदिरापतिः ॥१॥ रमाचकोरीविधवे दुष्टदर्पोदवह्नये । सत्पांथजनगेहाय नमो नारायणाय ते ॥२॥ चिदचिद्भेदमखिलं विधायाधाय भुंजते । अव्याकृतगृहस्थाय रमाप्रणयिने नमः ॥३॥ अमंदगुणसारोऽपि मंदहासेन वीक्षितः । नित्यमिंदिरयाऽऽनंदसांद्रो यो नौमि तं हरिम् ॥४॥ वशी वशे न कस्यापि योऽजितो विजिताखिलः । सर्वकर्ता न क्रियते तं नमामि रमापतिम् ॥५॥ अगुणाय गुणोद्रेकस्वरूपायादिकारिणे । विदारितारिसंघाय वासुदेवाय ते नमः ॥६॥ आदिदेवाय देवानां पतये सादितारये । अनाद्यज्ञानपाराय नमो वरवराय ते ॥७॥ अजाय जनयित्रेऽस्य विजिताखिलदानव । अजादिपूज्यपादाय नमस्ते गरुडध्वज ॥८॥ इंदिरामंदसांद्राग्र्यकटाक्षप्रेक्षितात्मने । अस्मदिष्टैककार्याय पूर्णाय हरये नमः ॥९॥ ॥ इति द्वादशस्तोत्रे द्वितीयोऽध्यायः ॥