|| अथ द्वादशस्तोत्रे एकादशोऽध्यायः ॥


उदीर्णमजरं दिव्यममृतस्यंद्यधीशितुः ।
आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥1॥


सर्ववेदपदोद्गीतमिंदिराधारमुत्तमम् ।
आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥2॥


सर्वदेवादिदेवस्य विदारितमहत्तमः ।
आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥3॥


उदारमादरान्नित्यमनिंद्यं सुंदरीपतेः ।
आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥4॥


इंदीवरोदरनिभं सुपूर्णं वादिमोहदम् ।
आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥5॥


दातृसर्वामरैश्वर्यविमुक्त्यादेरहो वरम् ।
आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥6॥


दूराद्द्दूरतरं यत्तु तदेवांतिकमंतिकात् ।
आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥7॥


पूर्णसर्वगुणैकार्णमनाद्यंतं सुरेशितुः ।
आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥8॥


आनंदतीर्थमुनिना हरेरानंदरूपिणः ।
आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥9॥


|| इति द्वादशस्तोत्रे एकादशोऽध्यायः ॥