द्वादशस्तोत्रम् प्रथमोऽध्यायः ॥ अथ द्वादशस्तोत्रे प्रथमोऽध्यायः ॥ वंदे वंद्यं सदानंदं वासुदेवं निरंजनम् । इंदिरापतिमाद्यादिवरदेशवरप्रदम् ॥1॥ नमामि निखिलाधीशकिरीटाघृष्ठपीठवत् । हृत्तमःशमनेऽर्काभं श्रीपतेः पादपंकजम् ॥2॥ जांबूनदांबराधारं नितंबं चिंत्यमीशितुः । स्वर्णमंजीरसंवीतमारूढं जगदंबया ॥3॥ उदरं चिंत्यमीशस्य तनुत्वेऽप्यखिलंभरम् । वलित्रयांकितं नित्यमुपगूढं श्रियैकया ॥4॥ स्मरणीयमुरो विष्णोरिंदिरावासमीशितुः । अनंतमंतवदिव भुजयोरंतरं गतम् ॥5॥ शंखचक्रगदापद्मधराश्चिंत्या हरेर्भुजाः । पीनवृत्ता जगद्रक्षाकेवलोद्योगिनोऽनिशम् ॥6॥ संततं चिंतयेत् कंठं भास्वत्कौस्तुभभासकम् । वैकुंठस्याखिला वेदा उद्गीर्यंतेऽनिशं यतः ॥7॥ स्मरेत यामिनीनाथसहस्रामितकांतिमत् । भवतापापनोदीड्यं श्रीपतेर्मुखपंकजम् ॥8॥ पूर्णानन्यसुखोद्भासि मंदस्मितमधीशितुः । गोविंदस्य सदा चिंत्यं नित्यानंदपदप्रदम् ॥9॥ स्मरामि भवसंतापहानिदामृतसागरम् । पूर्णानंदस्य रामस्य सानुरागावलोकनम् ॥10॥ ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम् । भ्रूभंगं पारमेष्ठ्यादिपददायि विमुक्तिदम् ॥11॥ संततं चिंतयेनंतमंतकाले विशेषतः । naivodApurgRRiNaMtoM.ataM यद्गुणानामजादयः ॥12॥ ॥ इति द्वादशस्तोत्रे प्रथमोऽध्यायः ॥