दुर्गास्तोत्रम् ॥ अथ दुर्गास्तोत्रम् ॥ (महाभारते विराटपर्वणि धर्मराजप्रोक्तम्) विराटनगरं रम्यं गच्छमानो युधिष्ठिरः । अस्तुवन्मनसा देवीं दुर्गां त्रिभुनेश्वरीम् ॥1॥ यशोदागर्भसंभूतां नारायणमनप्रियाम् । नंदगोपकुले जातां मांगल्यां कुलवर्धिनीम् ॥2॥ कंसविद्रावणकरीमसुराणां क्षयंकरीम् । शिलातले विनिक्षिप्तामाकाशं प्रतिगामिनीम् ॥3॥ वासुदेवस्य भगिनीं दिव्यमालाविभूषिताम् । दिव्यांबरधरां देवीं खड्गखेटकधारिणीम् ॥4॥ (भारावतरणे पुण्ये ये स्मरंति सदा शिवाम् । तान् वै तारयते पापात् पंके गामिव दुर्बलाम् ॥) स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः । आमंत्र्य दर्शनाकांक्षी राजा देवीं सहानुजः ॥5॥ राजोवाच नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि । बालाक्रसदृशाकारे पूर्णचंद्रनिभानने ॥6॥ चतुर्भुजे तनुमध्ये पीनश्रोणिपयोधरे । मयूरपिच्छवलये केयूरांगदभूषणे ॥7॥ भासि देवि यथा पद्मा नारायणपरिग्रहा । स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥8॥ कृष्णच्छविसमा कृष्णा संकर्षणसमानना । बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ ॥9॥ पात्रं च पंकजं घंटां विशुद्धां चैव या भुवि । पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥10॥ कुंडलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता । चंद्रविस्पर्धिना देवि मुखेन त्वं विराजसे ॥11॥ मुकुटेन विचित्रेण केशबंधेन शोभिना । भुजंगभोगवासेन श्रोणिसूत्रेण राजता ॥12॥ विभ्राजसे चाऽऽबद्धेन भोगेनेवेह मंदरः । ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे ॥13॥ कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया । तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥14॥ त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि । प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥15॥ जया त्वं विजया चैव संग्रामे च जयप्रदा । ममापि विजयं देहि वरदा त्वं च सांप्रतम् ॥16॥ विंध्ये चैव नगश्रेष्ठे तव स्थानं च शाश्वतम् । कालि कालि महाकालि सीधुमांसपशुप्रिये ॥17॥ कृतानुयात्रा भूतैस्त्वं वरदा कामरूपिणि । भारावतारे च ये त्वां संस्मरिष्यंति मानवाः ॥18॥ प्रणमंति च ये त्वां हि प्रभाते तु नरा भुवि । न तेषां दुर्लभं किंचित्पुत्रतो धनतोऽपि वा ॥19॥ दुर्गात्तारयसे दुर्गे तत्त्वं दुर्गा स्मृता बुधैः । कांतारेष्ववसन्नानां मग्नानां च महार्णवे ॥20॥ दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् । जलप्रतरणे चैव कांतारेष्वटवीषु च ॥21॥ ये स्मरंति महादेवीं न च सीदंति ते नराः । त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या संततिर्मतिः ॥22॥ संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कांतिः क्षमा दया । नृणां च बंधनं मोहं पुत्रनाशं धनक्षयम् ॥23॥ व्याधिं मृत्युभयं चैव पूजिता नाशयिष्यसि । सोऽहं राज्यात् परिभ्रष्टः शरणं त्वां प्रपन्नवान् ॥24॥ प्रणतश्च तथा मूर्ध्ना तव देवि सुरेश्वरि । त्राहि मां पद्मपत्राक्षि सत्या सत्या भवस्व नः ॥25॥ शरणं भव मे दुर्गे शरण्ये भक्तवत्सले । एवं स्तुता हि सा देवी दर्शयामास पांडवम् ॥26॥ देव्युवाच श्रुणु राजन्महाबाहो मदीयं वचनं प्रभो । भविष्यत्यचिरादेव संग्रामे विजयस्तव ॥27॥ मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् । राज्यं निष्कंटकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥28॥ भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम् । मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ॥29॥ ये नराः कीर्तयिष्यंति लोके विगतकल्मषाः । तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम् ॥30॥ प्रवासे नगरे वापि संग्रामे शत्रुसंकटे । अटव्यां दुर्गकांतारे सागरे गहने गिरौ ॥31॥ ये स्मरिष्यंति मां राजन्यथाऽहं भवता स्मृता । न तेषां दुर्लभं किंचिदस्मिंल्लोके भविष्यति ॥32॥ इदं स्तोत्रवरं भक्त्या श्रुणुयाद्वा पठेत वा । तस्य सर्वाणि कार्याणि सिद्धिं यास्यंति पांडव ॥33॥ मत्प्रभावाच्च वः सर्वान् विराटनगरे स्थितान् । न प्राज्ञास्यंति कुरवो नरा वा तन्निवासिनः ॥34॥ इत्युक्ता वरदा देवी युधिष्ठिरमरिंदमम् । रक्षां कृत्वा च पांडूनां तत्रैवांतरधीयत ॥35॥ ॥ इति श्रीमन्महाभारते विराटपर्वणि धर्मराजप्रोक्तं दुर्गास्तोत्रम् ॥