।। अथ दुर्गास्तोत्रम् ।।


(महाभारते विराटपर्वणि धर्मराजप्रोक्तम्)
विराटनगरं रम्यं गच्छमानो युधिष्ठिरः ।
अस्तुवन्मनसा देवीं दुर्गां त्रिभुनेश्वरीम् ॥१॥


यशोदागर्भसंभूतां नारायणमनप्रियाम् ।
नंदगोपकुले जातां मांगल्यां कुलवर्धिनीम् ॥२॥


कंसविद्रावणकरीमसुराणां क्षयंकरीम् ।
शिलातले विनिक्षिप्तामाकाशं प्रतिगामिनीम् ॥३॥


वासुदेवस्य भगिनीं दिव्यमालाविभूषिताम् ।
दिव्यांबरधरां देवीं खड्गखेटकधारिणीम् ॥४॥


(भारावतरणे पुण्ये ये स्मरंति सदा शिवाम् ।
तान् वै तारयते पापात् पंके गामिव दुर्बलाम् ॥)


स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः ।
आमंत्र्य दर्शनाकांक्षी राजा देवीं सहानुजः ॥५॥


राजोवाच
नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि ।
बालाक्रसदृशाकारे पूर्णचंद्रनिभानने ॥६॥


चतुर्भुजे तनुमध्ये पीनश्रोणिपयोधरे ।
मयूरपिच्छवलये केयूरांगदभूषणे ॥७॥


भासि देवि यथा पद्मा नारायणपरिग्रहा ।
स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥८॥


कृष्णच्छविसमा कृष्णा संकर्षणसमानना ।
बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ ॥९॥


पात्रं च पंकजं घंटां विशुद्धां चैव या भुवि ।
पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥१०॥


कुंडलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता ।
चंद्रविस्पर्धिना देवि मुखेन त्वं विराजसे ॥११॥


मुकुटेन विचित्रेण केशबंधेन शोभिना ।
भुजंगभोगवासेन श्रोणिसूत्रेण राजता ॥१२॥


विभ्राजसे चाऽऽबद्धेन भोगेनेवेह मंदरः ।
ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे ॥१३॥


कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया ।
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥१४॥


त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि ।
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥१५॥


जया त्वं विजया चैव संग्रामे च जयप्रदा ।
ममापि विजयं देहि वरदा त्वं च सांप्रतम् ॥१६॥


विंध्ये चैव नगश्रेष्ठे तव स्थानं च शाश्वतम् ।
कालि कालि महाकालि सीधुमांसपशुप्रिये ॥१७॥


कृतानुयात्रा भूतैस्त्वं वरदा कामरूपिणि ।
भारावतारे च ये त्वां संस्मरिष्यंति मानवाः ॥१८॥


प्रणमंति च ये त्वां हि प्रभाते तु नरा भुवि ।
न तेषां दुर्लभं किंचित्पुत्रतो धनतोऽपि वा ॥१९॥


दुर्गात्तारयसे दुर्गे तत्त्वं दुर्गा स्मृता बुधैः ।
कांतारेष्ववसन्नानां मग्नानां च महार्णवे ॥२०॥


दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ।
जलप्रतरणे चैव कांतारेष्वटवीषु च ॥२१॥


ये स्मरंति महादेवीं न च सीदंति ते नराः ।
त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या संततिर्मतिः ॥२२॥


संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कांतिः क्षमा दया ।
नृणां च बंधनं मोहं पुत्रनाशं धनक्षयम् ॥२३॥


व्याधिं मृत्युभयं चैव पूजिता नाशयिष्यसि ।
सोऽहं राज्यात् परिभ्रष्टः शरणं त्वां प्रपन्नवान् ॥२४॥


प्रणतश्च तथा मूर्ध्ना तव देवि सुरेश्वरि ।
त्राहि मां पद्मपत्राक्षि सत्या सत्या भवस्व नः ॥२५॥


शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ।
एवं स्तुता हि सा देवी दर्शयामास पांडवम् ॥२६॥


देव्युवाच
श्रुणु राजन्महाबाहो मदीयं वचनं प्रभो ।
भविष्यत्यचिरादेव संग्रामे विजयस्तव ॥२७॥


मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् ।
राज्यं निष्कंटकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥२८॥


भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम् ।
मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ॥२९॥


ये नराः कीर्तयिष्यंति लोके विगतकल्मषाः ।
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम् ॥३०॥


प्रवासे नगरे वापि संग्रामे शत्रुसंकटे ।
अटव्यां दुर्गकांतारे सागरे गहने गिरौ ॥३१॥


ये स्मरिष्यंति मां राजन्यथाऽहं भवता स्मृता ।
न तेषां दुर्लभं किंचिदस्मिंल्लोके भविष्यति ॥३२॥


इदं स्तोत्रवरं भक्त्या श्रुणुयाद्वा पठेत वा ।
तस्य सर्वाणि कार्याणि सिद्धिं यास्यंति पांडव ॥३३॥


मत्प्रभावाच्च वः सर्वान् विराटनगरे स्थितान् ।
न प्राज्ञास्यंति कुरवो नरा वा तन्निवासिनः ॥३४॥


इत्युक्ता वरदा देवी युधिष्ठिरमरिंदमम् ।
रक्षां कृत्वा च पांडूनां तत्रैवांतरधीयत ॥३५॥


॥ इति श्रीमन्महाभारते विराटपर्वणि धर्मराजप्रोक्तं दुर्गास्तोत्रम् ॥