dhyānasnāna vidhiḥ atha dhyānasnāna vidhiḥ śrī sanatkumāra uvāca trivikramaṁ tīrthapādaṁ natvā sarvāghanāśanam | dhyānasnānaṁ pravakṣyāmi sarvasatkarmasiddhaye ||1|| khe sdhitaṁ puṁḍarīkākṣaṁ maṁtramūrtiṁ hariṁ smaret | anaṁtādityasaṁkāśaṁ vāsudevaṁ caturbhujam ||2|| śaṁkhacakragadāpadmadhāriṇaṁ vanamālinam | śyāmalaṁ śāṁtahṛdayaṁ divyapītāṁbarāvṛtam ||3|| divyacaṁdanaliptāṁgaṁ cāruhāsaṁ śubhekṣaṇam | anekaratnasaṁcchannasphuranmakarakuṁḍalam ||4|| nāradādibhirāsevyaṁ bhāsvadvimalabhūṣaṇam | sakiṁkīṇīkakeyūrahāriṇaṁ makuṭojvalam ||5|| dhvajavajrāṁkuśalakṣmapādapāthoruhadvayam | tatpādanakhajāṁ gaṁgāṁ nipataṁtīṁ svamūrdhani ||6|| ciṁtayedbhrahmaraṁdhreṇa praviśaṁtīṁ svakāṁ tanum | tayā saṁkṣālayet sarvamaṁtardehagataṁ malam | tat‌kṣaṇādvirajo martyo jāyate sphāṭikopamaḥ ||7|| idaṁ snānaṁ paraṁ maṁtrāt sahasrādhikamucyate | ityuktaṁ mānasaṁ snānamavagāhācchatādhikān ||8|| iḍā bhāgīrathī gaṁgā piṁgalā yamunā smṛtā | tayormadhye gatā nāḍī suṣumnākhyā sarasvatī ||9|| jñānahrade dhyānajale rāgadveṣamalāpahe | yaḥ snāti mānase tīrthe sa yāti paramāṁ gatim || nāsya saṁsargadoṣo'pi kadācana bhaviṣyati ||10|| idaṁ dhyānaṁ paraṁ maṁtrāt sahasraguṇamuttamam | sārdhatrikoṭitīrtheṣu snānāt koṭiguṇādhim ||11|| yo nityamācaredevaṁ sa vai nārāyaṇaḥ smṛtaḥ | yaḥ paṭhet prātarutthāya bhaktiyuktena cetasā | kālamṛtyumatikramya jīvatyeva na saṁśayaḥ ||12|| apavitraḥ pavitro vā sarvāvasthāṁ gato'pi vā | yaḥ smaret puṁḍarīkākṣaṁ tena snāto bhavāmyaham ||13|| || iti vāmanapurāṇoktaḥ dhyānasnāna vidhiḥ ||