अथ ध्यानस्नान विधिः श्री सनत्कुमार उवाच त्रिविक्रमं तीर्थपादं नत्वा सर्वाघनाशनम् | ध्यानस्नानं प्रवक्ष्यामि सर्वसत्कर्मसिद्धये || १|| खे स्धितं पुंडरीकाक्षं मंत्रमूर्तिं हरिं स्मरेत् | अनंतादित्यसंकाशं वासुदेवं चतुर्भुजम् || २|| शंखचक्रगदापद्मधारिणं वनमालिनम् | श्यामलं शांतहृदयं दिव्यपीतांबरावृतम् || ३|| दिव्यचंदनलिप्तांगं चारुहासं शुभेक्षणम् | अनेकरत्नसंच्छन्नस्फुरन्मकरकुंडलम् || ४|| नारदादिभिरासेव्यं भास्वद्विमलभूषणम् | सकिंकीणीककेयूरहारिणं मकुटोज्वलम् || ५|| ध्वजवज्रांकुशलक्ष्मपादपाथोरुहद्वयम् | तत्पादनखजां गंगां निपतंतीं स्वमूर्धनि || ६|| चिंतयेद्भ्रह्मरंध्रेण प्रविशंतीं स्वकां तनुम् | तया संक्षालयेत् सर्वमंतर्देहगतं मलम् | तत्‌क्षणाद्विरजो मर्त्यो जायते स्फाटिकोपमः || ७|| इदं स्नानं परं मंत्रात् सहस्राधिकमुच्यते | इत्युक्तं मानसं स्नानमवगाहाच्छताधिकान् || ८|| इडा भागीरथी गंगा पिंगला यमुना स्मृता | तयोर्मध्ये गता नाडी सुषुम्नाख्या सरस्वती || ९|| ज्ञानह्रदे ध्यानजले रागद्वेषमलापहे | यः स्नाति मानसे तीर्थे स याति परमां गतिम् || नास्य संसर्गदोषोऽपि कदाचन भविष्यति || १०|| इदं ध्यानं परं मंत्रात् सहस्रगुणमुत्तमम् | सार्धत्रिकोटितीर्थेषु स्नानात् कोटिगुणाधिम् || ११|| यो नित्यमाचरेदेवं स वै नारायणः स्मृतः | यः पठेत् प्रातरुत्थाय भक्तियुक्तेन चेतसा | कालमृत्युमतिक्रम्य जीवत्येव न संशयः || १२|| अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा | यः स्मरेत् पुंडरीकाक्षं तेन स्नातो भवाम्यहम् || १३|| || इति वामनपुराणोक्तः ध्यानस्नान विधिः ||