atha dhyānasnāna vidhiḥ
śrī sanatkumāra uvāca
trivikramaṁ tīrthapādaṁ natvā sarvāghanāśanam |


dhyānasnānaṁ pravakṣyāmi sarvasatkarmasiddhaye ||1||


khe sdhitaṁ puṁḍarīkākṣaṁ maṁtramūrtiṁ hariṁ smaret |


anaṁtādityasaṁkāśaṁ vāsudevaṁ caturbhujam ||2||


śaṁkhacakragadāpadmadhāriṇaṁ vanamālinam |


śyāmalaṁ śāṁtahṛdayaṁ divyapītāṁbarāvṛtam ||3||


divyacaṁdanaliptāṁgaṁ cāruhāsaṁ śubhekṣaṇam |


anekaratnasaṁcchannasphuranmakarakuṁḍalam ||4||


nāradādibhirāsevyaṁ bhāsvadvimalabhūṣaṇam |


sakiṁkīṇīkakeyūrahāriṇaṁ makuṭojvalam ||5||


dhvajavajrāṁkuśalakṣmapādapāthoruhadvayam |


tatpādanakhajāṁ gaṁgāṁ nipataṁtīṁ svamūrdhani ||6||


ciṁtayedbhrahmaraṁdhreṇa praviśaṁtīṁ svakāṁ tanum |


tayā saṁkṣālayet sarvamaṁtardehagataṁ malam |


tat‌kṣaṇādvirajo martyo jāyate sphāṭikopamaḥ ||7||


idaṁ snānaṁ paraṁ maṁtrāt sahasrādhikamucyate |


ityuktaṁ mānasaṁ snānamavagāhācchatādhikān ||8||


iḍā bhāgīrathī gaṁgā piṁgalā yamunā smṛtā |


tayormadhye gatā nāḍī suṣumnākhyā sarasvatī ||9||


jñānahrade dhyānajale rāgadveṣamalāpahe |


yaḥ snāti mānase tīrthe sa yāti paramāṁ gatim ||


nāsya saṁsargadoṣo'pi kadācana bhaviṣyati ||10||


idaṁ dhyānaṁ paraṁ maṁtrāt sahasraguṇamuttamam |


sārdhatrikoṭitīrtheṣu snānāt koṭiguṇādhim ||11||


yo nityamācaredevaṁ sa vai nārāyaṇaḥ smṛtaḥ |


yaḥ paṭhet prātarutthāya bhaktiyuktena cetasā |


kālamṛtyumatikramya jīvatyeva na saṁśayaḥ ||12||


apavitraḥ pavitro vā sarvāvasthāṁ gato'pi vā |


yaḥ smaret puṁḍarīkākṣaṁ tena snāto bhavāmyaham ||13||


|| iti vāmanapurāṇoktaḥ dhyānasnāna vidhiḥ ||