श्री सनत्कुमार उवाच
त्रिविक्रमं तीर्थपादं नत्वा सर्वाघनाशनम् |


ध्यानस्नानं प्रवक्ष्यामि सर्वसत्कर्मसिद्धये || १||


खे स्धितं पुंडरीकाक्षं मंत्रमूर्तिं हरिं स्मरेत् |


अनंतादित्यसंकाशं वासुदेवं चतुर्भुजम् || २||


शंखचक्रगदापद्मधारिणं वनमालिनम् |


श्यामलं शांतहृदयं दिव्यपीतांबरावृतम् || ३||


दिव्यचंदनलिप्तांगं चारुहासं शुभेक्षणम् |


अनेकरत्नसंच्छन्नस्फुरन्मकरकुंडलम् || ४||


नारदादिभिरासेव्यं भास्वद्विमलभूषणम् |


सकिंकीणीककेयूरहारिणं मकुटोज्वलम् || ५||


ध्वजवज्रांकुशलक्ष्मपादपाथोरुहद्वयम् |


तत्पादनखजां गंगां निपतंतीं स्वमूर्धनि || ६||


चिंतयेद्भ्रह्मरंध्रेण प्रविशंतीं स्वकां तनुम् |


तया संक्षालयेत् सर्वमंतर्देहगतं मलम् |


तत्‌क्षणाद्विरजो मर्त्यो जायते स्फाटिकोपमः || ७||


इदं स्नानं परं मंत्रात् सहस्राधिकमुच्यते |


इत्युक्तं मानसं स्नानमवगाहाच्छताधिकान् || ८||


इडा भागीरथी गंगा पिंगला यमुना स्मृता |


तयोर्मध्ये गता नाडी सुषुम्नाख्या सरस्वती || ९||


ज्ञानह्रदे ध्यानजले रागद्वेषमलापहे |


यः स्नाति मानसे तीर्थे स याति परमां गतिम् ||


नास्य संसर्गदोषोऽपि कदाचन भविष्यति || १०||


इदं ध्यानं परं मंत्रात् सहस्रगुणमुत्तमम् |


सार्धत्रिकोटितीर्थेषु स्नानात् कोटिगुणाधिम् || ११||


यो नित्यमाचरेदेवं स वै नारायणः स्मृतः |


यः पठेत् प्रातरुत्थाय भक्तियुक्तेन चेतसा |


कालमृत्युमतिक्रम्य जीवत्येव न संशयः || १२||


अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा |


यः स्मरेत् पुंडरीकाक्षं तेन स्नातो भवाम्यहम् || १३||


|| इति वामनपुराणोक्तः ध्यानस्नान विधिः ||