atha daśāvatāraharigāthā
pralayodanvadudīrṇajalavihārānimiṣāṁgam |


kamalākāṁtamakhaṁḍitavibhavābdhiṁ harimīḍe || 1||


caramāṁgoddhr̥tamaṁdarataṭinaṁ kūrmaśarīram |


kamalākāṁtamakhaṁḍitavibhavābdhiṁ harimīḍe|| 2||


sitadaṁṣṭroddhr̥takāśyapatanayaṁ sūkarakūpam |


kamalākāṁtamakhaṁḍitavibhavābdhiṁ harimīḍe || 3||


niśitaprāgryanakhena jitasurāriṁ narasiṁham |


kamalākāṁtamakhaṁḍitavibhavābdhiṁ harimīḍe|| 4||


tripadavyāptacaturdaśabhuvanaṁ vāmanarūpam |


kamalākāṁtamakhaṁḍitavibhavābdhiṁ harimīḍe|| 5||


kṣapitakṣatriyavaṁśanagadharaṁ bhārgavarāmam |


kamalākāṁtamakhaṁḍitavibhavābdhiṁ harimīḍe|| 6||


dayitācoranibarhaṇanipuṇaṁ rāghavarāmam |


kamalākāṁtamakhaṁḍitavibhavābdhiṁ harimīḍe || 7||


muralīnisvanamohitavanitaṁ yādavakr̥ṣṇam |


kamalākāṁtamakhaṁḍitavibhavābdhiṁ harimīḍe|| 8||


paṭucāṭīkr̥tanisphuṭajanataṁ śrīghanasaṁjñam |


kamalākāṁtamakhaṁḍitavibhavābdhiṁ harimīḍe || 9||


parinirmūlitaduṣṭajanakulaṁ viṣṇuyaśojam |


kamalākāṁtamakhaṁḍitavibhavābdhiṁ harimīḍe || 10||


akr̥temāṁ vijayadhvajavaratīrtho harigāthām|


ayate prītimalaṁ sapadi yayā śrīramaṇo'yam|| 11||


|| iti śrīmadvijayadhvajatīrthayatikr̥tā śrīdaśavatāraharigāthā ||