दशावतारस्तुतिः ।। अथ दशावतारस्तुतिः ।। प्रोष्ठीशविग्रह, सु-निष्ठीवनोद्धतवि-शिष्टांबुचारिजलधे कोष्ठांतराहितवि-चेष्टागमौघ पर-मेष्ठीडित त्वमव माम् । प्रेष्ठाकसूनुमनु-चेष्टार्थमात्मविद-तीष्टो युगांतसमये स्थेष्ठात्मशृंगधृत-काष्ठांबुवाहन, व-राष्टापदप्रभतनो॥१॥ खंडीभवद्बहुल-डिंडीरजृंभणसु-चंडीकृतोदधिमहा- कांडातिचित्रगति-शौंडाद्य हैमरद-भांडाप्रमेयचरित । चंडाश्वकंठमद-शुंडालदुर्हृदय-गंडाभिखंडकरदो- श्चंडामरेश हय-तुंडाकृते दृशम-खंडामलं प्रदिश मे॥२॥ कूर्माकृते त्ववतु, नर्मात्मपृष्ठधृत-भर्मात्ममंदरगिरे धर्मावलंबन सु-धर्मासदा कलित-शर्मा सुधावितरणात् । दुर्मानराहुमुख-दुर्मायिदानवसु-मर्माभिभेदनपटो घर्मार्ककांतिवर-वर्मा भवान् भुवन-निर्माणधूतविकृतिः॥३॥ धन्वंतरेंऽगरुचि-धन्वंतरेऽरितरु-धन्वंस्तरीभव सुधा- भान्वंतरावसथ, मन्वंतराधिकृत-तन्वंतरौषधनिधे । दन्वंतरंगशुगु-दन्वंतमाजिषु वि-तन्वन् ममाब्धितनया सून्वंतकात्महृद-तन्वंतरावयव-तन्वंतरार्तिजलधौ॥४॥ या क्षीरवार्धिमथ-नाक्षीणदर्पदिति-जाक्षोभितामरगणा प्रेक्षाप्तयेऽजनि, व-लक्षांशुबिंबजिद-तीक्ष्णालकावृतमुखी । सूक्ष्मावलग्नवस-नाऽऽक्षेपकृत्कुचक-टाक्षाक्षमीकृतमनो- दीक्षासुराहृत-सुधाऽक्षाणि नोऽवतु, सुरूक्षेक्षणाद्धरितनुः॥५॥ शीक्षादियुंनिगम-दीक्षासुलक्षण-परीक्षाक्षमा विधिसती दाक्षायणी क्षमति, साक्षाद्रमाऽपि न य-दाक्षेपवीक्षणविधौ । प्रेक्षाक्षिलोभकर-लाक्षारसोक्षित-पदाक्षेपलक्षितधरा साऽक्षारितात्मतनु-भूक्षारकारिनिटि-लाक्षाऽक्षमानवतु नः॥६॥ नीलांबुदाभ शुभ-शीलाद्रिदेहधर, खेलाहृतोदधिधुनी- शैलादियुक्तनिखि-लेलाकटाद्यसुर-तूलाटवीदहन ते । कोलकृते जलधि-कालाचलावयव-नीलाब्जदंष्ट्रधरणी- लीलास्पदोरुतल-मूलाशियोगिवर-जालाभिवंदित नमः॥७॥ दंभोलितीक्ष्णनख-संभेदितेंद्ररिपु-कुंभींद्र पाहि कृपया स्तंभार्भकासहन, डिंभाय दत्तवर गंभीरनादनृहरे । अंभोधिजानुसर-णांभोजभूपवन-कुंभीनसेशखगराट्- कुंभींद्रकृत्तिधर-जंभारिषण्मुख-मुखांभोरुहाभिनुत माम्॥८॥ पिंगाक्षविक्रम-तुरंगादिसैन्यचतु-रंगावलिप्तदनुजा सांगाध्वरस्थबलि-सांगावपातहृषि-तांगामरालिनुत ते । शृंगारपादनख-तुंगाग्रभिन्नकन-कांगांडपातितटिनी तुंगातिमंगल-तरंगाभिभूतभज-कांगाघ वामन नमः॥९॥ ध्यानार्हवामनत-नो नाथ पाहियज-मानासुरेशवसुधा- दानाय याचनिक, लीनार्थवाग्वशित-नानासदस्यदनुज । मीनांकनिर्मल-निशानाथकोटि-लसमानात्ममौंजिगुणकौ- पीनाच्छसूत्रपद-यानातपत्रकर-कानम्यदंडवरभृत्॥१०॥ धैर्यांबुधे परशु-चर्याधिकृत्तखल-वर्यावनीश्वर महा- शौर्याभिभूत कृत-वीर्यात्मजातभुज-वीर्यावलेपनिकर । भार्यापराधकुपि-तार्याज्ञया गलित-नार्यात्मसूगलतरो कार्याऽपराधमवि-चार्यार्यमौघजयि-वीर्यामिता मयि दया॥११॥ श्रीराम लक्ष्मणशु-कारामभूरवतु गौरामलामितमहो- हारामरस्तुत-यशो रामकांतिसुत-नो रामलब्धकलह । स्वारामवर्यरिपु-वीरामयर्द्धिकर, चीरामलावृतकटे स्वारामदर्शनज-मारामयागतसु-घोरामनोरथहर॥१२॥ श्रीकेशव प्रदिश, नाकेशजातकपि-लोकेशभग्नरविभू- स्तोकेतरार्तिहर-णाकेवलार्थसुख-धीकेकिकालजलद । साकेतनाथ वर-पाकेरमुख्यसुत-कोकेन भक्तिमतुलां राकेंदुबिंबमुख, काकेक्षणापह हृषीकेश तेंऽघ्रिकमले॥१३॥ रामे नृणां हृदभिरामे, नराशिकुलभीमे, मनोऽद्य रमतां गोमेदिनीजयित-पोऽमेयगाधिसुत-कामे निविष्टमनसि । श्यामे सदा त्वयि, जितामेयतापसज-रामे गताधिकसमे भीमेशचापदल-नामेयशौर्यजित-वामेक्षणे विजयिनि॥१४॥ कांतारगेहखल-कांतारटद्वदन-कांतालकांतकशरं कांताऽऽर यांबुजनि-कांतान्ववायविधु-कांताश्मभाधिप हरे । कांतालिलोलदल-कांताभिशोभितिल-कांता भवंतमनु सा कांतानुयानजित-कांतारदुर्गकट-कांता रमा त्ववतु माम्॥१५॥ दांतं दशानन-सुतांतं धरामधि-वसंतं प्रचंडतपसा क्लांतं समेत्य विपि-नांतं त्ववाप यम-नंतं तपस्विपटलम्। यांतं भवारतिभ-यांतं ममाशु भग-वंतं भरेण भजतात् स्वांतं सवारिदनु-जांतं धराधरनिशांतं, सतापसवरम्॥१६॥ शंपाभचापलव-कंपास्तशत्रुबल-संपादितामितयशाः शं पादतामरस-संपातिनोऽलमनु-कंपारसेन दिश मे । संपातिपक्षिसह-जं पापरावणह-तं पावनं यदकृथा- स्त्वं पापकूपपति-तं पाहि मां तदपि, पंपासरस्तटचर॥१७॥ लोलाक्ष्यपेक्षित-सुलीलाकुरंगवध-खेलाकुतूहलगते स्वालापभूमिजनि-बालापहार्यनुज-पालाद्य भो जय जय । बालाग्निदग्धपुर-शालानिलात्मजनि-फालात्तपत्तलरजो नीलांगदादिकपि-मालाकृतालिपथ-मूलाभ्यतीतजलधे॥१८॥ तूणीरकार्मुक-कृपाणीकिणांकभुज-पाणी रविप्रतिमभाः क्षोणीधरालिनिभ-घोणीमुखादिघन-वेणीसुरक्षणकरः । शोणीभवन्नयन-कोणीजितांबुनिधि-पाणीरितार्हणिमणि- श्रेणीवृतांघ्रिरिह, वाणीशसूनुवर-वाणीस्तुतो विजयते॥१९॥ हुंकारपूर्वमथ-टंकारनादमति-पंकाऽवधार्यचलिता लंका शिलोच्चय-विशंका पतद्भिदुर-शंकाऽऽस यस्य धनुषः । लंकाधिपोऽमनुत, यं कालरात्रिमिव, शंकाशताकुलधिया तं कालदंडशत-संकाशकार्मुक-शरांकान्वितं भज हरिम्॥२०॥ धीमानमेयतनु-धामाऽऽर्तमंगलद-नामा रमाकमलभू- कामारिपन्नगप-कामाहिवैरिगुरु-सोमादिवंद्यमहिमा । स्थेमादिनाऽपगत-सीमाऽवतात् सखल-सामाजरावणरिपू रामाभिधो हरिर-भौमाकृतिः प्रतन-सामादिवेदविषयः॥२१॥ दोषाऽऽत्मभूवशतु-राषाडतिक्रमज-रोषात्मभर्तृवचसा पाषाणभूतमुनि-योषावरात्मतनु-वेषादिदायिचरणः । नैषादयोषिदशु-भेषाकृदंडजनि-दोषाचरादिशुभदो दोषाऽग्रजन्ममृति-शोषापहोऽवतु सु-दोषांघ्रिजातहननात्॥२२॥ वृंदावनस्थपशु-वृंदावनं विनुत-वृंदारकैकशरणं नंदात्मजं निहत-निंदाकृदासुरज-नं दामबद्धजठरम् । वंदामहे वयम-मंदावदातरुचि-मंदाक्षकारिवदनं कुंदालिदंतमुत, कंदासितप्रभत-नुं दावराक्षसहरम्॥२३॥ गोपालकोत्सवकृ-तापारभक्ष्यरस-सूपान्नलोपकुपिता- शापालयापितल-यापांबुदालिसलि-लापायधारितगिरे । स्वापांगदर्शनज-तापांगरागयुत-गोपांगनांशुकहृति- व्यापारशौंड विवि-धापायतस्त्वमव, गोपारिजातहरण॥२४॥ कंसादिकासदव-तंसावनीपतिवि-हिंसाकृतात्मजनुषं संसारभूतमिह-संसारबद्धमन-सं सारचित्सुखतनुम् । संसाधयंतमनि-शं सात्विकव्रजम-हं सादरं बत भजे हंसादितापसरि-रंसास्पदं परम-हंसादिवंद्यचरणम्॥२५॥ राजीवनेत्र विदु-राजीव मामवतु, राजीवकेतनवशं वाजीभपत्तिनृप-राजीरथान्वितज-राजीवगर्वशमन । वाजीशवाहसित-वाजीशदैत्यतनु-वाजीशभेदकरदो- र्जाजीकदंबनव-राजीवमुख्यसुम-राजीसुवासितशिरः॥२६॥ कालीहृदावसथ-कालीयकुंडलिप-कालीस्थपादनखरा व्यालीनवांशुकर-वालीगणारुणित-कालीरुचे जय जय । केलीलवापहृत-कालीशदत्तवर-नालीकदृप्तदितिभू- चूलीकगोपमहि-लालीतनूघुसृण-धूलीकणांकहृदय॥२७॥ कृष्णादिपांडुसुत-कृष्णामनःप्रचुर-तृष्णासुतृप्तिकरवाक् कृष्णांकपालिरत, कृष्णाभिधाघहर, कृष्णादिषण्महिल भोः । पुष्णातु मामजित, निष्णातवार्धिमुद-नुष्णांशुमंडल हरे जिष्णो गिरींद्रधर-विष्णो वृषावरज, धृष्णो भवान् करुणया॥ रामाशिरोमणिध-रामासमेतबल-रामानुजाभिध रतिं व्योमासुरांतकर- ते मारतात दिश- मे माधवांघ्रिकमले । कामार्तभौमपुर-रामावलिप्रणय-वामाक्षिपीततनुभा भीमाहिनाथमुख-वैमानिकाभिनुत, भीमाभिवंद्यचरण॥२९॥ सक्ष्वेलभक्ष्यभय-दाक्षिश्रवोगणज-लाक्षेपपाशयमनं लाक्षागृहज्वलन-रक्षोहिडिंबबक-भैक्षान्नपूर्वविपदः । अक्षानुबंधभव-रुक्षाक्षरश्रवण-साक्षान्महिष्यवमती कक्षानुयानमध-मक्ष्मापसेवनम-भीक्ष्णापहासमसताम्॥३०॥ चक्षाण एव निज-पक्षाग्रभूदशश-ताक्षात्मजादिसुहृदाम् आक्षेपकारिकुनृ-पाक्षौहिणीशतब-लाक्षोभदीक्षितमनाः । तार्क्ष्यासिचापशर-तीक्ष्णारिपूर्वनिज-लक्ष्माणि चाप्यगणयन् वृक्षालयध्वज-रिरक्षाकरो जयति, लक्ष्मीपतिर्यदुपतिः॥३१॥ बुद्धावतार कवि-बद्धानुकंप कुरु, बद्धांजलौ मयि दयां शौद्धोदनिप्रमुख-सैध्दांतिकासुगम-बौद्धागमप्रणयन । क्रुद्धाहितासुहृति-सिद्धासिखेटधर, शुद्धाश्वयान कमला- शुद्धांत मां रुचिपि-नद्धाखिलांगनिज-मद्धाऽव कल्क्यभिध भोः॥३२॥ सारंगकृत्तिधर-सारंगवारिधर, सारंगराजवरदा- सारं गदारितर-सारं गतात्ममद-सारं गतौषधबलम् । सारंगवत्कुसुम-सारं गतं च तव, सारंगमांघ्रियुगलं सारंगवणमप-सारंगताब्जमद-सारं गदिंस्त्वमव माम्॥३३॥ ग्रीवास्यवाहतनु-देवांडजादिदश-भावाभिरामचरितं भावातिभव्यशुभ-धीवादिराजयति-भूवाग्विलासनिलयम् । श्रीवागधीशमुख-देवाभिनम्यहरि-सेवार्चनेषु पठतां आवास एव भवि-ताऽवाग्भवेतरसु-रावासलोकनिकरे॥३४॥ ॥ इति श्रीवादिराजतीर्थविरचिता दशावतारस्तुतिः ॥