।। अथ दशावतारस्तुतिः ।।


प्रोष्ठीशविग्रह, सु-निष्ठीवनोद्धतवि-शिष्टांबुचारिजलधे
कोष्ठांतराहितवि-चेष्टागमौघ पर-मेष्ठीडित त्वमव माम् ।
प्रेष्ठाकसूनुमनु-चेष्टार्थमात्मविद-तीष्टो युगांतसमये
स्थेष्ठात्मशृंगधृत-काष्ठांबुवाहन, व-राष्टापदप्रभतनो॥१॥


खंडीभवद्बहुल-डिंडीरजृंभणसु-चंडीकृतोदधिमहा-
कांडातिचित्रगति-शौंडाद्य हैमरद-भांडाप्रमेयचरित ।
चंडाश्वकंठमद-शुंडालदुर्हृदय-गंडाभिखंडकरदो-
श्चंडामरेश हय-तुंडाकृते दृशम-खंडामलं प्रदिश मे॥२॥


कूर्माकृते त्ववतु, नर्मात्मपृष्ठधृत-भर्मात्ममंदरगिरे
धर्मावलंबन सु-धर्मासदा कलित-शर्मा सुधावितरणात् ।
दुर्मानराहुमुख-दुर्मायिदानवसु-मर्माभिभेदनपटो
घर्मार्ककांतिवर-वर्मा भवान् भुवन-निर्माणधूतविकृतिः॥३॥


धन्वंतरेंऽगरुचि-धन्वंतरेऽरितरु-धन्वंस्तरीभव सुधा-
भान्वंतरावसथ, मन्वंतराधिकृत-तन्वंतरौषधनिधे ।
दन्वंतरंगशुगु-दन्वंतमाजिषु वि-तन्वन् ममाब्धितनया
सून्वंतकात्महृद-तन्वंतरावयव-तन्वंतरार्तिजलधौ॥४॥


या क्षीरवार्धिमथ-नाक्षीणदर्पदिति-जाक्षोभितामरगणा
प्रेक्षाप्तयेऽजनि, व-लक्षांशुबिंबजिद-तीक्ष्णालकावृतमुखी ।
सूक्ष्मावलग्नवस-नाऽऽक्षेपकृत्कुचक-टाक्षाक्षमीकृतमनो-
दीक्षासुराहृत-सुधाऽक्षाणि नोऽवतु, सुरूक्षेक्षणाद्धरितनुः॥५॥


शीक्षादियुंनिगम-दीक्षासुलक्षण-परीक्षाक्षमा विधिसती
दाक्षायणी क्षमति, साक्षाद्रमाऽपि न य-दाक्षेपवीक्षणविधौ ।
प्रेक्षाक्षिलोभकर-लाक्षारसोक्षित-पदाक्षेपलक्षितधरा
साऽक्षारितात्मतनु-भूक्षारकारिनिटि-लाक्षाऽक्षमानवतु नः॥६॥


नीलांबुदाभ शुभ-शीलाद्रिदेहधर, खेलाहृतोदधिधुनी-
शैलादियुक्तनिखि-लेलाकटाद्यसुर-तूलाटवीदहन ते ।
कोलकृते जलधि-कालाचलावयव-नीलाब्जदंष्ट्रधरणी-
लीलास्पदोरुतल-मूलाशियोगिवर-जालाभिवंदित नमः॥७॥


दंभोलितीक्ष्णनख-संभेदितेंद्ररिपु-कुंभींद्र पाहि कृपया
स्तंभार्भकासहन, डिंभाय दत्तवर गंभीरनादनृहरे ।
अंभोधिजानुसर-णांभोजभूपवन-कुंभीनसेशखगराट्-
कुंभींद्रकृत्तिधर-जंभारिषण्मुख-मुखांभोरुहाभिनुत माम्॥८॥


पिंगाक्षविक्रम-तुरंगादिसैन्यचतु-रंगावलिप्तदनुजा
सांगाध्वरस्थबलि-सांगावपातहृषि-तांगामरालिनुत ते ।
शृंगारपादनख-तुंगाग्रभिन्नकन-कांगांडपातितटिनी
तुंगातिमंगल-तरंगाभिभूतभज-कांगाघ वामन नमः॥९॥


ध्यानार्हवामनत-नो नाथ पाहियज-मानासुरेशवसुधा-
दानाय याचनिक, लीनार्थवाग्वशित-नानासदस्यदनुज ।
मीनांकनिर्मल-निशानाथकोटि-लसमानात्ममौंजिगुणकौ-
पीनाच्छसूत्रपद-यानातपत्रकर-कानम्यदंडवरभृत्॥१०॥


धैर्यांबुधे परशु-चर्याधिकृत्तखल-वर्यावनीश्वर महा-
शौर्याभिभूत कृत-वीर्यात्मजातभुज-वीर्यावलेपनिकर ।
भार्यापराधकुपि-तार्याज्ञया गलित-नार्यात्मसूगलतरो
कार्याऽपराधमवि-चार्यार्यमौघजयि-वीर्यामिता मयि दया॥११॥


श्रीराम लक्ष्मणशु-कारामभूरवतु गौरामलामितमहो-
हारामरस्तुत-यशो रामकांतिसुत-नो रामलब्धकलह ।
स्वारामवर्यरिपु-वीरामयर्द्धिकर, चीरामलावृतकटे
स्वारामदर्शनज-मारामयागतसु-घोरामनोरथहर॥१२॥


श्रीकेशव प्रदिश, नाकेशजातकपि-लोकेशभग्नरविभू-
स्तोकेतरार्तिहर-णाकेवलार्थसुख-धीकेकिकालजलद ।
साकेतनाथ वर-पाकेरमुख्यसुत-कोकेन भक्तिमतुलां
राकेंदुबिंबमुख, काकेक्षणापह हृषीकेश तेंऽघ्रिकमले॥१३॥


रामे नृणां हृदभिरामे, नराशिकुलभीमे, मनोऽद्य रमतां
गोमेदिनीजयित-पोऽमेयगाधिसुत-कामे निविष्टमनसि ।
श्यामे सदा त्वयि, जितामेयतापसज-रामे गताधिकसमे
भीमेशचापदल-नामेयशौर्यजित-वामेक्षणे विजयिनि॥१४॥


कांतारगेहखल-कांतारटद्वदन-कांतालकांतकशरं
कांताऽऽर यांबुजनि-कांतान्ववायविधु-कांताश्मभाधिप हरे ।
कांतालिलोलदल-कांताभिशोभितिल-कांता भवंतमनु सा
कांतानुयानजित-कांतारदुर्गकट-कांता रमा त्ववतु माम्॥१५॥


दांतं दशानन-सुतांतं धरामधि-वसंतं प्रचंडतपसा
क्लांतं समेत्य विपि-नांतं त्ववाप यम-नंतं तपस्विपटलम्।
यांतं भवारतिभ-यांतं ममाशु भग-वंतं भरेण भजतात्
स्वांतं सवारिदनु-जांतं धराधरनिशांतं, सतापसवरम्॥१६॥


शंपाभचापलव-कंपास्तशत्रुबल-संपादितामितयशाः
शं पादतामरस-संपातिनोऽलमनु-कंपारसेन दिश मे ।
संपातिपक्षिसह-जं पापरावणह-तं पावनं यदकृथा-
स्त्वं पापकूपपति-तं पाहि मां तदपि, पंपासरस्तटचर॥१७॥


लोलाक्ष्यपेक्षित-सुलीलाकुरंगवध-खेलाकुतूहलगते
स्वालापभूमिजनि-बालापहार्यनुज-पालाद्य भो जय जय ।
बालाग्निदग्धपुर-शालानिलात्मजनि-फालात्तपत्तलरजो
नीलांगदादिकपि-मालाकृतालिपथ-मूलाभ्यतीतजलधे॥१८॥


तूणीरकार्मुक-कृपाणीकिणांकभुज-पाणी रविप्रतिमभाः
क्षोणीधरालिनिभ-घोणीमुखादिघन-वेणीसुरक्षणकरः ।
शोणीभवन्नयन-कोणीजितांबुनिधि-पाणीरितार्हणिमणि-
श्रेणीवृतांघ्रिरिह, वाणीशसूनुवर-वाणीस्तुतो विजयते॥१९॥


हुंकारपूर्वमथ-टंकारनादमति-पंकाऽवधार्यचलिता
लंका शिलोच्चय-विशंका पतद्भिदुर-शंकाऽऽस यस्य धनुषः ।
लंकाधिपोऽमनुत, यं कालरात्रिमिव, शंकाशताकुलधिया
तं कालदंडशत-संकाशकार्मुक-शरांकान्वितं भज हरिम्॥२०॥


धीमानमेयतनु-धामाऽऽर्तमंगलद-नामा रमाकमलभू-
कामारिपन्नगप-कामाहिवैरिगुरु-सोमादिवंद्यमहिमा ।
स्थेमादिनाऽपगत-सीमाऽवतात् सखल-सामाजरावणरिपू
रामाभिधो हरिर-भौमाकृतिः प्रतन-सामादिवेदविषयः॥२१॥


दोषाऽऽत्मभूवशतु-राषाडतिक्रमज-रोषात्मभर्तृवचसा
पाषाणभूतमुनि-योषावरात्मतनु-वेषादिदायिचरणः ।
नैषादयोषिदशु-भेषाकृदंडजनि-दोषाचरादिशुभदो
दोषाऽग्रजन्ममृति-शोषापहोऽवतु सु-दोषांघ्रिजातहननात्॥२२॥


वृंदावनस्थपशु-वृंदावनं विनुत-वृंदारकैकशरणं
नंदात्मजं निहत-निंदाकृदासुरज-नं दामबद्धजठरम् ।
वंदामहे वयम-मंदावदातरुचि-मंदाक्षकारिवदनं
कुंदालिदंतमुत, कंदासितप्रभत-नुं दावराक्षसहरम्॥२३॥


गोपालकोत्सवकृ-तापारभक्ष्यरस-सूपान्नलोपकुपिता-
शापालयापितल-यापांबुदालिसलि-लापायधारितगिरे ।
स्वापांगदर्शनज-तापांगरागयुत-गोपांगनांशुकहृति-
व्यापारशौंड विवि-धापायतस्त्वमव, गोपारिजातहरण॥२४॥


कंसादिकासदव-तंसावनीपतिवि-हिंसाकृतात्मजनुषं
संसारभूतमिह-संसारबद्धमन-सं सारचित्सुखतनुम् ।
संसाधयंतमनि-शं सात्विकव्रजम-हं सादरं बत भजे
हंसादितापसरि-रंसास्पदं परम-हंसादिवंद्यचरणम्॥२५॥


राजीवनेत्र विदु-राजीव मामवतु, राजीवकेतनवशं
वाजीभपत्तिनृप-राजीरथान्वितज-राजीवगर्वशमन ।
वाजीशवाहसित-वाजीशदैत्यतनु-वाजीशभेदकरदो-
र्जाजीकदंबनव-राजीवमुख्यसुम-राजीसुवासितशिरः॥२६॥


कालीहृदावसथ-कालीयकुंडलिप-कालीस्थपादनखरा
व्यालीनवांशुकर-वालीगणारुणित-कालीरुचे जय जय ।
केलीलवापहृत-कालीशदत्तवर-नालीकदृप्तदितिभू-
चूलीकगोपमहि-लालीतनूघुसृण-धूलीकणांकहृदय॥२७॥


कृष्णादिपांडुसुत-कृष्णामनःप्रचुर-तृष्णासुतृप्तिकरवाक्
कृष्णांकपालिरत, कृष्णाभिधाघहर, कृष्णादिषण्महिल भोः ।
पुष्णातु मामजित, निष्णातवार्धिमुद-नुष्णांशुमंडल हरे
जिष्णो गिरींद्रधर-विष्णो वृषावरज, धृष्णो भवान् करुणया॥


रामाशिरोमणिध-रामासमेतबल-रामानुजाभिध रतिं
व्योमासुरांतकर- ते मारतात दिश- मे माधवांघ्रिकमले ।
कामार्तभौमपुर-रामावलिप्रणय-वामाक्षिपीततनुभा
भीमाहिनाथमुख-वैमानिकाभिनुत, भीमाभिवंद्यचरण॥२९॥


सक्ष्वेलभक्ष्यभय-दाक्षिश्रवोगणज-लाक्षेपपाशयमनं
लाक्षागृहज्वलन-रक्षोहिडिंबबक-भैक्षान्नपूर्वविपदः ।
अक्षानुबंधभव-रुक्षाक्षरश्रवण-साक्षान्महिष्यवमती
कक्षानुयानमध-मक्ष्मापसेवनम-भीक्ष्णापहासमसताम्॥३०॥


चक्षाण एव निज-पक्षाग्रभूदशश-ताक्षात्मजादिसुहृदाम्
आक्षेपकारिकुनृ-पाक्षौहिणीशतब-लाक्षोभदीक्षितमनाः ।
तार्क्ष्यासिचापशर-तीक्ष्णारिपूर्वनिज-लक्ष्माणि चाप्यगणयन्
वृक्षालयध्वज-रिरक्षाकरो जयति, लक्ष्मीपतिर्यदुपतिः॥३१॥


बुद्धावतार कवि-बद्धानुकंप कुरु, बद्धांजलौ मयि दयां
शौद्धोदनिप्रमुख-सैध्दांतिकासुगम-बौद्धागमप्रणयन ।
क्रुद्धाहितासुहृति-सिद्धासिखेटधर, शुद्धाश्वयान कमला-
शुद्धांत मां रुचिपि-नद्धाखिलांगनिज-मद्धाऽव कल्क्यभिध भोः॥३२॥


सारंगकृत्तिधर-सारंगवारिधर, सारंगराजवरदा-
सारं गदारितर-सारं गतात्ममद-सारं गतौषधबलम् ।
सारंगवत्कुसुम-सारं गतं च तव, सारंगमांघ्रियुगलं
सारंगवणमप-सारंगताब्जमद-सारं गदिंस्त्वमव माम्॥३३॥


ग्रीवास्यवाहतनु-देवांडजादिदश-भावाभिरामचरितं
भावातिभव्यशुभ-धीवादिराजयति-भूवाग्विलासनिलयम् ।
श्रीवागधीशमुख-देवाभिनम्यहरि-सेवार्चनेषु पठतां
आवास एव भवि-ताऽवाग्भवेतरसु-रावासलोकनिकरे॥३४॥


॥ इति श्रीवादिराजतीर्थविरचिता दशावतारस्तुतिः ॥