daśāvatārastotram atha daśāvatārastotram yā tvarā jalasaṁcāre yā tvarā vedarakṣaṇe | mayyārte karuṇāmūrte sā tvarā kva gatā hare ||1|| yā tvarā maṁdaroddhāre yā tvarā hatarakṣaṇe | mayyārte karuṇāmūrte sā tvarā kva gatā hare ||2|| yā tvarā kroḍaveṣasya vidhṛtau bhūsamuddhṛtau | mayyārte karuṇāmūrte sā tvarā kva gatā hare ||3|| yā tvarā cāṁtramālāyāṁ dhāraṇe potarakṣaṇe | mayyārte karuṇāmūrte sā tvarā kva gatā hare ||4|| yā tvarā vaṭuveṣasya dhāraṇe balibaṁdhane | mayyārte karuṇāmūrte sā tvarā kva gatā hare ||5|| yā tvarā rājahanane yā tvarā vākyarakṣaṇe | mayyārte karuṇāmūrte sā tvarā kva gatā hare ||6|| yā tvarā rūkṣahanane yā tvarā bhrātṛpālane | mayyārte karuṇāmūrte sā tvarā kva gatā hare ||7|| yā tvarā kapirājasya poṣaṇe setubaṁdhane | mayyārte karuṇāmūrte sā tvarā kva gatā hare ||8|| yā tvarā gopakanyānāṁ rakṣaṇe kaṁsamāraṇe | mayyārte karuṇāmūrte sā tvarā kva gatā hare ||9|| yā tvarā bhaiṣmiharaṇe yā tvarā rukmibaṁdhane | mayyārte karuṇāmūrte sā tvarā kva gatā hare ||10|| yā tvarā vaidhasaṁdhākakathane bauddhamohane | mayyārte karuṇāmūrte sā tvarā kva gatā hare ||11|| yā tvarā turagārohĕ yā tvarā mlecchamāraṇe | mayyārte karuṇāmūrte sā tvarā kva gatā hare ||12|| satyavratārthaputreṇa bhaktyā koneriṇeritaṁ | daśāvatārastavakaṁ paṭhan mokṣamavāpnuvāt ||13|| || iti śrīkoneri ācāryakṛtaṁ daśāvatāra stotraṁ ||