atha daśāvatārastotram
yā tvarā jalasaṁcāre yā tvarā vedarakṣaṇe |


mayyārte karuṇāmūrte sā tvarā kva gatā hare ||1||


yā tvarā maṁdaroddhāre yā tvarā hatarakṣaṇe |


mayyārte karuṇāmūrte sā tvarā kva gatā hare ||2||


yā tvarā kroḍaveṣasya vidhṛtau bhūsamuddhṛtau |


mayyārte karuṇāmūrte sā tvarā kva gatā hare ||3||


yā tvarā cāṁtramālāyāṁ dhāraṇe potarakṣaṇe |


mayyārte karuṇāmūrte sā tvarā kva gatā hare ||4||


yā tvarā vaṭuveṣasya dhāraṇe balibaṁdhane |


mayyārte karuṇāmūrte sā tvarā kva gatā hare ||5||


yā tvarā rājahanane yā tvarā vākyarakṣaṇe |


mayyārte karuṇāmūrte sā tvarā kva gatā hare ||6||


yā tvarā rūkṣahanane yā tvarā bhrātṛpālane |


mayyārte karuṇāmūrte sā tvarā kva gatā hare ||7||


yā tvarā kapirājasya poṣaṇe setubaṁdhane |


mayyārte karuṇāmūrte sā tvarā kva gatā hare ||8||


yā tvarā gopakanyānāṁ rakṣaṇe kaṁsamāraṇe |


mayyārte karuṇāmūrte sā tvarā kva gatā hare ||9||


yā tvarā bhaiṣmiharaṇe yā tvarā rukmibaṁdhane |


mayyārte karuṇāmūrte sā tvarā kva gatā hare ||10||


yā tvarā vaidhasaṁdhākakathane bauddhamohane |


mayyārte karuṇāmūrte sā tvarā kva gatā hare ||11||


yā tvarā turagārohĕ yā tvarā mlecchamāraṇe |


mayyārte karuṇāmūrte sā tvarā kva gatā hare ||12||


satyavratārthaputreṇa bhaktyā koneriṇeritaṁ |


daśāvatārastavakaṁ paṭhan mokṣamavāpnuvāt ||13||


|| iti śrīkoneri ācāryakṛtaṁ daśāvatāra stotraṁ ||