।। अथ श्री गुरुपरंपरा चरमश्लोकाः ।।


ब्रह्मांता गुरवः साक्षादिष्टं दैवं श्रियः पतिः ।
आचार्याः श्रीमदाचार्याः संतु मे जन्मजन्मनि ॥१॥


श्रीहंसं परमात्मानं विरिंचिं सनकादिकान् ।
दूर्वाससो ज्ञाननिधीन् वींद्रवाहनतीर्थकान् ॥२॥


कैवल्यतीर्थान् ज्ञानेशान् परतीर्थान् नमाम्यहम् ।
सत्यप्रज्ञान् प्राज्ञतीर्थानन्यान् तद्वंशजानपि ॥३॥


पुरैव कृष्णासिद्धान्नभुक्त्या शोधितमानसम् ।
अच्युतप्रेक्षतीर्थंच मध्वार्याणां गुरुं भजे ॥४॥


लसतु श्रीमदानंदतीर्थेंदुर्नो हृदंबरे ।
यद्वचश्चंद्रिकास्वांतसंतापं विनिकृंतति ॥५॥


पूर्णप्रज्ञकृतं भाष्यं आदौ तद्भावपूर्वकम् ।
यो व्याकरोन्नमस्तस्मै पद्मनाभाख्ययोगिने ॥६॥


ससीता मूलरामार्चा कोशे गजपतेः स्थिता ।
येनानीता नमस्तस्मै श्रीमन्नृहरिभिक्षवे ॥७॥


साधिताखिलसत्तत्त्वं बाधिताखिलदुर्मतम् ।
बोधिताखिलसन्मार्गं माधवाख्ययतिं भजे ॥८॥


यो विद्यारण्यविपिनं तत्त्वमस्यसिनाऽच्छिनत् ।
श्रीमदक्षोभ्यतीर्थार्यहंसेनं तं नमाम्यहम् ॥९॥


यस्य वाक् कामधेनुर्नः कामितार्थान् प्रयच्छति ।
सेवे तं जययोगींद्रं कामबाणच्छिदं सदा ॥१०॥


माद्यदद्वैत्यंधकारप्रद्योतनमहर्निशम् ।
विद्याधिराजं सुगुरुं ध्यायामि करुणाकरम् ॥११॥


वींद्रारूढपदासक्तं राजेंद्रमुनिसेवितम् ।
श्रीकवींद्रमुनिं वंदे भजतां चंद्रसन्निभम् ॥१२॥


वासुदेवपदद्वंद्ववारिजासक्तमानसम् ।
पदव्याख्यानकुशलं वागीशयतिमाश्रये ॥१३॥


द्युमण्यभिजनाब्जेंदू रामव्यासपदार्चकः ।
रामचंद्रगुरुर्भूयात् कामितार्थप्रदायकः ॥१४॥


यद्भक्त्या मूलरामस्य पेटिका त्यक्तभूमिका ।
विद्यानिधिर्धियं दद्यात् अष्टषष्ट्यब्दपूजकः ॥१५॥


रघुनाथगुरुं नौमि विद्यानिधिकरोद्भवम् ।
कूर्मो वरुणगंगे च यस्य प्रत्यक्षतां गताः ॥१६॥


महाप्रवाहिनी भीमा यस्य मार्गमदान्मुदा ।
रघुवर्यो मुदं दद्यात् कामितार्थप्रदायकः ॥१७॥


भावबोधकृतं सेवे रघूत्तममहागुरुम् ।
यच्छिष्यशिष्यशिष्याद्याः टिप्पण्याचार्यसंज्ञिताः ॥१८॥


न दग्धं यस्य कौपीनं अग्नौ दत्तमपि स्फुटम् ।
वेदव्यासगुरुं नौमि श्रीवेदेशनमस्कृतम् ॥१९॥


श्रीमत्सुधाद्भुतांबोधिविक्रीडनविचक्षणान् ।
वाक्यार्थचंद्रिकाकारान् विद्याधीशगुरून् भजे ॥२०॥


विद्याधीशाब्धिसंभूतो विद्वत्कुमुदबांधवः ।
वेदनिध्याख्यचंद्रोऽयं कामितार्थान् प्रयच्छतु ॥२१॥


वेदनिध्यालवालोत्थः विदुषां चिंतितप्रदः ।
सत्यव्रताख्यकल्पद्रुः भूयादिष्टार्थसिद्धये ॥२२॥


अनधीत्य महाभाष्यं व्याख्यातं यदनुग्रहात् ।
वंदे तं विधिना सत्यनिधिं सज्ज्ञानसिद्धये ॥२३॥


सत्यनाथगुरुः पातु यो धीरो नवचंद्रिकाम् ।
नवामृतगदातीर्थतांडवानि व्यचीक्लृपत् ॥२४॥


सत्यनाथाब्धिसंभूतः सद्गोगणविजृंभितः ।
सत्याभिनवतीर्थेंदुः संतापान् हंतु संततम् । २५॥


सत्याभिनवदुग्धाब्धेः संजातः सकलेष्टदः ।
श्रीसत्यपूर्णतीर्थेंदुः संतापान् हंतु संततम् ॥२६॥


सत्यपूर्णांबुधेर्जातो विद्वज्जनविजृंभितः ।
दनीध्वंसीतु नस्तापं श्रीसत्यविजयोडुपः ॥२७॥


श्रीसत्यविजयांबोधेः जातं सत्यप्रियामृतम् ।
जरामृती जंघनीतु विबुधानां मुदे सदा ॥२८॥


नैवेद्यगविषं रामे वीक्ष्य तद्भुक्तिभाक् गुरुः ।
योऽदर्शयद्रविं रात्रौ सत्यबोधोऽस्तु मे मुदे ॥२९॥


विष्णोः पदश्रित् गोव्रातैः स्वांतध्वांतनिवारकः ।
श्रीसत्यसंधसूर्योऽयं भासतां नो हृदंबरे ॥३०॥


श्रीसत्यसंधसिंधूत्थः श्रीसत्यवरचंद्रमाः ।
प्रार्थितार्थप्रदो नित्यं भूयः स्यात् इष्टसिद्धये ॥३१॥


श्रीसत्यवरदुग्धाब्धेः उत्थिता जगतीतले ।
सुधा श्रीसत्यधर्माख्या पावयेत् स्मरतस्सतः ॥३२॥


सत्यधर्माब्धिसंभूतः चिंतामणिविजृंभितः ।
सत्यसंकल्पकल्पद्रुः कल्पयेत् कामधुक् मम ॥३३॥


सत्यसंकल्पवार्ध्युत्थः सत्यसंतुष्टचंद्रमाः ।
प्रार्थिताशेषदाता च भक्तवृंदस्य नित्यदा ॥३४॥


सत्यसंतुष्टदुग्धाब्धेः जातः सत्यपरायणः ।
चिंतामणिः सदा भूयात् सतां चिंतितसिद्धये ॥३५॥


सत्परायणदुग्धाब्धेः संजाता कीर्तिकामदा ।
कामधेनुः सत्यकामनाम्नी भूयात् सतां मुदे ॥३६॥


सत्यकामार्णवोद्भूतः श्रीमत्सत्येष्टसद्गुरुः ।
सतां चिंतामणिरिव चिंतितार्थप्रदो भुवि ॥३७॥


सत्येष्टार्यसरिन्नाथादुद्भूतोऽद्भुतदर्शनः ।
नाशयेत् हृदयध्वांतं सत्पराक्रमकौस्तुभः ॥३८॥


सत्पराक्रमदुग्धाब्धेः संजातः कीर्तिचंद्रिकः ।
संतापं हरतु श्रीमान् सत्यवीरेंदुरंजसा ॥३९॥


सत्यवीरालवालोत्थो विदुषां चिंतितप्रदः ।
सत्यधीराख्यकल्पद्रुः भूयादिष्टार्थसिद्धये ॥४०॥


सत्यधीरकराब्जोत्थो ज्ञानवैराग्यसागरः ।
सत्यज्ञानाख्यतरणिः स्वांतध्वांतं निकृंततु ॥४१॥


आसेतोरातुषाराद्रेः यो दिशो जितवान् मुहुः ।
सत्यध्यानगुरुः पातु यतींद्रैरपि पूजितः ॥४२॥


प्रावोचद्योऽधिकं न्यायसुधावाक्यार्थचंद्रिकाम् ।
सत्यप्रज्ञगुरुर्दद्यात् प्रज्ञां वैदांतिकीम् सदा ॥४३॥


वेंकटेशाद्रिमारभ्य सेतुं तोताद्रिपूर्वकान् ।
गत्वा दिग्विजयी पातु सत्याभिज्ञगुरूत्तमः ॥४४॥


सत्याभिज्ञकराब्जोत्थान् पंचाशद्वर्षपूजकान् ।
सत्यप्रमोदतीर्थार्यान् नौमि न्यायसुधारतान् ॥४५॥