brahmapārastavaḥ atha varāhapurāṇoktaḥ brahmapārastavaḥ pracetasaḥ ūcuḥ brahmapāraṁ mune śrotuṁ icchāmaḥ paramaṁ stavaṁ | japatā kaṁḍunā devo yenārādhyata keśavaḥ ||1|| soma uvāca pāraḥ paraṁ viṣṇurapārapāraḥ paraḥ parāṇāmapi pārapāraḥ | sa brahmapāraḥ parapārabhūtaḥ paraḥ parebhyaḥ paramārtharūpi ||2|| sa kāraṇaṁ kāraṇatastasopi tasyāpi hetuḥ parahetuhetuḥ | kāryeṣu caivaṁ sa hi karmakartṛ- rūpairaśeṣairavatīha sarvam ||3|| brahmaprabhubrahma sa sarvabhūto brahma prajānāṁ patiracyuto'sau | brahmāvyayaṁ nityamajaṁ sa viṣṇu- rapakṣayādyairakhilairasaṁgī ||4|| brahmākṣaramajaṁ nityaṁ yathāsau puruṣottamaḥ | tathā rāgādayo doṣāḥ prayāṁtu praśamaṁ mama ||5|| evaṁ vai brahmaparākhyaṁ saṁstavaṁ paramaṁ japan | avāpa paramāṁ siddhiṁ sa samarādhya keśavam ||6|| || iti varāhapurāṇoktaḥ brahmapārastavaḥ ||