atha varāhapurāṇoktaḥ brahmapārastavaḥ
pracetasaḥ ūcuḥ
brahmapāraṁ mune śrotuṁ
icchāmaḥ paramaṁ stavaṁ |


japatā kaṁḍunā devo
yenārādhyata keśavaḥ ||1||


soma uvāca
pāraḥ paraṁ viṣṇurapārapāraḥ
paraḥ parāṇāmapi pārapāraḥ |


sa brahmapāraḥ parapārabhūtaḥ
paraḥ parebhyaḥ paramārtharūpi ||2||


sa kāraṇaṁ kāraṇatastasopi
tasyāpi hetuḥ parahetuhetuḥ |


kāryeṣu caivaṁ sa hi karmakartṛ-
rūpairaśeṣairavatīha sarvam ||3||


brahmaprabhubrahma sa sarvabhūto
brahma prajānāṁ patiracyuto'sau |


brahmāvyayaṁ nityamajaṁ sa viṣṇu-
rapakṣayādyairakhilairasaṁgī ||4||


brahmākṣaramajaṁ nityaṁ
yathāsau puruṣottamaḥ |


tathā rāgādayo doṣāḥ
prayāṁtu praśamaṁ mama ||5||


evaṁ vai brahmaparākhyaṁ
saṁstavaṁ paramaṁ japan |


avāpa paramāṁ siddhiṁ
sa samarādhya keśavam ||6||


|| iti varāhapurāṇoktaḥ brahmapārastavaḥ ||