बुद्धाष्टकं अथ बुद्धाष्टकं सतां ज्ञानप्रदाता च भ्रांतिदो ह्यसतां सदा । शुद्धो बुद्धो वृद्धिदाता नित्यं स्याद्बुद्धिदायकः ॥1॥ मोहकः खलवृंदानां सात्विकानां प्रबोधकः । शोषकः पापसंघानां बुद्धः स्याद्बुद्धिदायकः ॥2॥ सर्वज्ञः सर्वशास्ता च शर्ववंद्यो ह्यखर्वधीः । अगर्वमोददायि स्यात् स बद्धो बुद्धिदायकः ॥3॥ शक्रज्ञानप्रदः साक्षात् शुक्रशिष्यविमोहकः । नक्राभयप्रदाता स बुद्धः स्याद्बुद्धिदायकः ॥4॥ विरक्तो रक्तिमान् भक्ते नक्तंचरविमोहकः । सक्ताय स्वपदांभोजे बुद्धः स्याद्बुद्धिदायकः ॥5॥ नमो ब्रह्मादिभिर्देवै- र्गम्यः सुज्ञानिभिः सदा । दम्यदैत्यान् दमयिता रम्यो बुद्धोस्तु बुद्धिदः ॥6॥ स्तव्यः सर्वमुनींद्रैश्च नव्यरूपः शुभाश्रयः । भव्यधर्मप्रदः श्रीशो बुद्धः स्याद्बुद्धिदायकः ॥7॥ जिष्णुरप्राकृताकारो विष्णुरूपि निरंजनः । ऋद्धिमानिष्टदाता च बुद्धः स्यात् बुद्धिदायकः ॥8॥ इति बुद्धाष्टकं नित्यं त्रिकालं यः पठेन्नरः । कलिदोषान् निहत्याषु ज्ञानवृद्धिं लभेत् क्षणात् ॥9॥ ॥ इति श्रीबुद्धाष्टकं ॥