बुद्धाष्टकं अथ बुद्धाष्टकं सतां ज्ञानप्रदाता च भ्रांतिदो ह्यसतां सदा | शुद्धो बुद्धो वृद्धिदाता नित्यं स्याद्बुद्धिदायकः || १|| मोहकः खलवृंदानां सात्विकानां प्रबोधकः | शोषकः पापसंघानां बुद्धः स्याद्बुद्धिदायकः || २|| सर्वज्ञः सर्वशास्ता च शर्ववंद्यो ह्यखर्वधीः | अगर्वमोददायि स्यात् स बद्धो बुद्धिदायकः || ३|| शक्रज्ञानप्रदः साक्षात् शुक्रशिष्यविमोहकः | नक्राभयप्रदाता स बुद्धः स्याद्बुद्धिदायकः || ४|| विरक्तो रक्तिमान् भक्ते नक्तंचरविमोहकः | सक्ताय स्वपदांभोजे बुद्धः स्याद्बुद्धिदायकः || ५|| नमो ब्रह्मादिभिर्देवै- र्गम्यः सुज्ञानिभिः सदा | दम्यदैत्यान् दमयिता रम्यो बुद्धोस्तु बुद्धिदः || ६|| स्तव्यः सर्वमुनींद्रैश्च नव्यरूपः शुभाश्रयः | भव्यधर्मप्रदः श्रीशो बुद्धः स्याद्बुद्धिदायकः || ७|| जिष्णुरप्राकृताकारो विष्णुरूपि निरंजनः | ऋद्धिमानिष्टदाता च बुद्धः स्यात् बुद्धिदायकः || ८|| इति बुद्धाष्टकं नित्यं त्रिकालं यः पठेन्नरः | कलिदोषान् निहत्याषु ज्ञानवृद्धिं लभेत् क्षणात् || ९|| || इति श्रीबुद्धाष्टकं ||