अथ बुद्धाष्टकं
सतां ज्ञानप्रदाता च
भ्रांतिदो ह्यसतां सदा ।


शुद्धो बुद्धो वृद्धिदाता
नित्यं स्याद्बुद्धिदायकः ॥1॥


मोहकः खलवृंदानां
सात्विकानां प्रबोधकः ।


शोषकः पापसंघानां
बुद्धः स्याद्बुद्धिदायकः ॥2॥


सर्वज्ञः सर्वशास्ता च
शर्ववंद्यो ह्यखर्वधीः ।


अगर्वमोददायि स्यात्
स बद्धो बुद्धिदायकः ॥3॥


शक्रज्ञानप्रदः साक्षात्
शुक्रशिष्यविमोहकः ।


नक्राभयप्रदाता स
बुद्धः स्याद्बुद्धिदायकः ॥4॥


विरक्तो रक्तिमान् भक्ते
नक्तंचरविमोहकः ।


सक्ताय स्वपदांभोजे
बुद्धः स्याद्बुद्धिदायकः ॥5॥


नमो ब्रह्मादिभिर्देवै-
र्गम्यः सुज्ञानिभिः सदा ।


दम्यदैत्यान् दमयिता
रम्यो बुद्धोस्तु बुद्धिदः ॥6॥


स्तव्यः सर्वमुनींद्रैश्च
नव्यरूपः शुभाश्रयः ।


भव्यधर्मप्रदः श्रीशो
बुद्धः स्याद्बुद्धिदायकः ॥7॥


जिष्णुरप्राकृताकारो
विष्णुरूपि निरंजनः ।


ऋद्धिमानिष्टदाता च
बुद्धः स्यात् बुद्धिदायकः ॥8॥


इति बुद्धाष्टकं नित्यं
त्रिकालं यः पठेन्नरः ।


कलिदोषान् निहत्याषु
ज्ञानवृद्धिं लभेत् क्षणात् ॥9॥


|| इति श्रीबुद्धाष्टकं ॥