अथ बुद्धाष्टकं
सतां ज्ञानप्रदाता च
भ्रांतिदो ह्यसतां सदा |


शुद्धो बुद्धो वृद्धिदाता
नित्यं स्याद्बुद्धिदायकः || १||


मोहकः खलवृंदानां
सात्विकानां प्रबोधकः |


शोषकः पापसंघानां
बुद्धः स्याद्बुद्धिदायकः || २||


सर्वज्ञः सर्वशास्ता च
शर्ववंद्यो ह्यखर्वधीः |


अगर्वमोददायि स्यात्
स बद्धो बुद्धिदायकः || ३||


शक्रज्ञानप्रदः साक्षात्
शुक्रशिष्यविमोहकः |


नक्राभयप्रदाता स
बुद्धः स्याद्बुद्धिदायकः || ४||


विरक्तो रक्तिमान् भक्ते
नक्तंचरविमोहकः |


सक्ताय स्वपदांभोजे
बुद्धः स्याद्बुद्धिदायकः || ५||


नमो ब्रह्मादिभिर्देवै-
र्गम्यः सुज्ञानिभिः सदा |


दम्यदैत्यान् दमयिता
रम्यो बुद्धोस्तु बुद्धिदः || ६||


स्तव्यः सर्वमुनींद्रैश्च
नव्यरूपः शुभाश्रयः |


भव्यधर्मप्रदः श्रीशो
बुद्धः स्याद्बुद्धिदायकः || ७||


जिष्णुरप्राकृताकारो
विष्णुरूपि निरंजनः |


ऋद्धिमानिष्टदाता च
बुद्धः स्यात् बुद्धिदायकः || ८||


इति बुद्धाष्टकं नित्यं
त्रिकालं यः पठेन्नरः |


कलिदोषान् निहत्याषु
ज्ञानवृद्धिं लभेत् क्षणात् || ९||


|| इति श्रीबुद्धाष्टकं ||