अथ श्री भूवराहाष्टोत्तरस्तवः
श्वेतं सुदर्शनदरांकितबाहुयुग्मं |


दंष्ट्राकरालवदनं धरया समेतम् || १||


ब्रह्मादिभिः सुरगणैः परिसेव्यमाणं |


ध्यायेद्वराहवपुषं निगमैकवेद्यम् || २||


श्रीवराहो महीनाथः पूर्णानंदो जगत्पतिः |


निर्गुणो निष्कलोऽनंतो दंडकांतकृदव्ययः || ३||


हिरण्याक्षांतकृद्देवः पूर्णषाड्गुण्यविग्रहः |


लयोदधिविहारी च सर्वप्राणिहितेरतः || ४||


अनंतरूपोऽनंतश्रीर्जितमन्युर्भयापहः |


वेदांतवेद्यो वेदि च वेदगर्भः सनातनः || ५||


सहस्राक्षः पुण्यगंधः कल्पकृत् क्षितिभृद्धरिः |


पद्मनाभः सुराध्यक्षो हेमांगो दक्षिणामुखः || ६||


महाकोलो महाबाहुः सर्वदेवनमस्क्रतः |


हृषीकेशः प्रसन्नात्मा सर्वभक्तभयापहः || ७||


यज्ञकृद्यज्ञभृत् साक्षी यज्ञांगो यज्ञवाहनः |


हव्यभुग् हव्यदेहश्च सदाऽव्यक्तः कृपाकरः || ८||


देवहूतिर्गुरुः कांतो धर्मगुह्यो वृषाकपिः |


स्रवत्तुंडो वक्रतुंडो नीलकेशो महाबलः || ९||


पूतात्मा वेदनेता च वेदहर्तृशिरोहरः |


वेदांतविद्वेदगुह्यः सर्ववेदप्रवर्तकः || १०||


गंभीराक्षस्त्रिधामा च गंभीरात्माऽमरेश्वरः |


आनंदवनगो दिव्यो ब्रह्मनासासमुद्भवः || ११||


सिंधुतीरनिवासी च क्षेमकृत् सात्वतां पतिः |


इंद्रत्राता जगत्त्राता चेंद्रदोर्दंडगर्वहा || १२||


भक्तवश्यः सदाव्यक्तो निजानंदो रमापतिः |


श्रुतिप्रियः शुभांगश्च पुण्यश्रवणकीर्तनः || १३||


सत्यकृत् सत्यसंकल्पः सत्यवाक् सत्यविक्रमः |


सत्येनिगूढः सत्यात्मा कालातीतो गुणातीगः || १४||


परंज्योतिः परंधाम परमः पुरुषः परः |


कल्याणकृत् कविः कर्ता कर्मसाक्षी जितेंद्रियः || १५||


कर्मकृत् कर्मकांडस्य संप्रदायप्रवर्तकः |


सर्वांतगः सर्वगश्च सर्वदः सर्वभक्षकः || १६||


सर्वलोकपतिः श्रीमान् श्रीमुष्णेशः शुभेक्षणः |


सर्वसाक्षी सर्वदेवप्रियः सर्वेश्वरो हरिः || १७||


अष्टोत्तरशतं पुण्यं वराहस्य महात्मनः |


सर्ववेदाधिकं सर्वकामदं सततं जपेत् || १८||


सततं प्रातरुत्थाय सम्यगाचम्य वारिणा |


कृतासनो जितक्रोधः पश्चान्मंत्रमुदीरयेत् || १९||


ब्राह्मणो ब्रह्मविद्यां च क्षत्रियो राज्यमाप्नुयात् |


भुक्तिं मुक्तिं च लभते श्रीवराहप्रसादतः || २०||


|| इति श्रीवराहपुराणे श्रीमुष्णमाहात्म्ये धरणीवराहसंवादे श्रीभूवराहाष्टोत्तरस्तवः ||