अथ भागीरथीगद्यं
श्रीशुक उवाच
तत्र भगवतः साक्षाद् यज्ञलिंगस्य विष्णोर्विक्रमतो ।
वामपा-दांगुष्ठनखनिर्भिन्नोर्ध्वांडकटाहविवरेण ।
अंतःप्रविष्टा या बाह्यजलधारा ।
तच्चरणपंकजावनेजनारुणकिंजल्कोपरंजित-अखिलजगदघमलापहा ।
उपस्पर्शनामला साक्षात् भगवत्पदीत्य-नुपलक्षितवचोभिरभिधीयमाना।
अतिमहता कालेन युग-सहस्त्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहुः ॥


यत्र ह वाव वीरव्रत औत्तानपादिः परमभागवतः।
अस्मत्कुल-देवताचरणारविंदोदकं इति।
यां अनुसवनमुत्कृष्यमाण-भगवद्भक्तियोगेन दृढं क्लिद्यमानांतर्हृदय।
औत्कंठ्यविवशामीलितलोचनयुगलकुड्मलविगलितामलबाष्पकलया।
अभिव्यज्यमान-रोमपुलककुलक।
अधुनापि परमादरेण शिरसा बिभर्ति ॥1॥


तत्र सप्तऋषयस्तत्प्रभावज्ञा ननु (इयं नु) तपस आत्यंतिकी सिद्धिरेतावतीति ।
भगवति सर्वात्मनि वासुदेवे अनवरतभक्तियोग-लाभेनैव ।
उपेक्षितान्यार्थात्मगतयो।
मुक्तिमिवागतां मुमुक्षवः सबहुमानमेनामद्यापि जटाजूटैरुद्वहंति ॥2॥


ततः अनेकसहस्रकोटिविमानानीकसंकुलदेवयानेन अवतरंती।
इंदुमंडलमाप्लाव्य ब्रह्मसदने निपतति।
तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्यंदती।
नदनदीपतिमेवाभिनिविशते।
‘सीता अलकनंदा चक्षुः भद्रा’ इति ॥3॥


सीता तु ब्रह्मसदनात् केसराद्रिशिखरेभ्योऽधोऽधःपतंती<
गंधमादनमूर्ध्नि पतित्वांतरेण भद्राश्वं वर्षं प्राच्यां दिशि क्षारसमुद्रं प्रविशति।
एवं माल्यवच्छिखरान्निष्पतंती अनुपरतवेगा।
केतुमालमभि चक्षुः प्रतीच्यां दिशि सरित्पतिं प्रविशति ।
भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखरात् गिरिशिखरमतिहाय।
शृंगवतः शृंगादभिस्यंदमाना उत्तरांस्तु कुरून् अतिक्रम्य ।
उदीच्यां दिशि लवणार्णवं प्रविशति ।
तथैवालकनंदा दक्षिणेन तु ब्रह्मसदनाद् बहूनि गिरिकूटान्यतिक्रम्य।
हेमकूटहिमकूटानि अतितररभसरंहसा लुठंती।
भारतमेव वर्षं दक्षिणस्यां दिशि जलधिं प्रविशति ॥ 4॥


|| इति भागवते पंचमस्कंधे भागीरथीगद्यं ॥