भागीरथीगद्यं अथ भागीरथीगद्यं श्रीशुक उवाच तत्र भगवतः साक्षाद् यज्ञलिंगस्य विष्णोर्विक्रमतो । वामपा-दांगुष्ठनखनिर्भिन्नोर्ध्वांडकटाहविवरेण । अंतःप्रविष्टा या बाह्यजलधारा । तच्चरणपंकजावनेजनारुणकिंजल्कोपरंजित-अखिलजगदघमलापहा । उपस्पर्शनामला साक्षात् भगवत्पदीत्य-नुपलक्षितवचोभिरभिधीयमाना। अतिमहता कालेन युग-सहस्त्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहुः ॥ यत्र ह वाव वीरव्रत औत्तानपादिः परमभागवतः। अस्मत्कुल-देवताचरणारविंदोदकं इति। यां अनुसवनमुत्कृष्यमाण-भगवद्भक्तियोगेन दृढं क्लिद्यमानांतर्हृदय। औत्कंठ्यविवशामीलितलोचनयुगलकुड्मलविगलितामलबाष्पकलया। अभिव्यज्यमान-रोमपुलककुलक। अधुनापि परमादरेण शिरसा बिभर्ति ॥1॥ तत्र सप्तऋषयस्तत्प्रभावज्ञा ननु (इयं नु) तपस आत्यंतिकी सिद्धिरेतावतीति । भगवति सर्वात्मनि वासुदेवे अनवरतभक्तियोग-लाभेनैव । उपेक्षितान्यार्थात्मगतयो। मुक्तिमिवागतां मुमुक्षवः सबहुमानमेनामद्यापि जटाजूटैरुद्वहंति ॥2॥ ततः अनेकसहस्रकोटिविमानानीकसंकुलदेवयानेन अवतरंती। इंदुमंडलमाप्लाव्य ब्रह्मसदने निपतति। तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्यंदती। नदनदीपतिमेवाभिनिविशते। ‘सीता अलकनंदा चक्षुः भद्रा’ इति ॥3॥ सीता तु ब्रह्मसदनात् केसराद्रिशिखरेभ्योऽधोऽधःपतंती< गंधमादनमूर्ध्नि पतित्वांतरेण भद्राश्वं वर्षं प्राच्यां दिशि क्षारसमुद्रं प्रविशति। एवं माल्यवच्छिखरान्निष्पतंती अनुपरतवेगा। केतुमालमभि चक्षुः प्रतीच्यां दिशि सरित्पतिं प्रविशति । भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखरात् गिरिशिखरमतिहाय। शृंगवतः शृंगादभिस्यंदमाना उत्तरांस्तु कुरून् अतिक्रम्य । उदीच्यां दिशि लवणार्णवं प्रविशति । तथैवालकनंदा दक्षिणेन तु ब्रह्मसदनाद् बहूनि गिरिकूटान्यतिक्रम्य। हेमकूटहिमकूटानि अतितररभसरंहसा लुठंती। भारतमेव वर्षं दक्षिणस्यां दिशि जलधिं प्रविशति ॥ 4॥ ॥ इति भागवते पंचमस्कंधे भागीरथीगद्यं ॥