bhagavaddhyānam atha bhagavaddhyānam sañcintayēdbhagavataścaraṇāravindaṁ vajrāṅkuśadhvajasarōruhalāñchanāḍhyam | uttuṅgaraktavilasannakhacakravāla jyōtsnābhirāhatamahaddhr̥dayāndhakāram ||1 || yacchaucaniḥsr̥tasaritpravarōdakēna tīrthēna mūrdhnyadhikr̥tēna śivaḥ śivō’bhūt | dhyāturmanaḥśamalaśailanisr̥ṣṭavajraṁ dhyāyēcciraṁ bhagavataścaraṇāravindam ||2|| ūrū suparṇabhujayōradhi śōbhamānāv ōjōnidhī atasikākusumāvabhāsau | vyālambipītavaravāsasi vartamāna kāñcīkalāpaparirambhi nitambabimbam ||3|| nābhihradaṁ bhuvanakōśaguhōdarasthaṁ yatrātmayōnidhiṣaṇākhilalōkapadmam | vyūḍhaṁ harinmaṇivr̥ṣastanayōramuṣya dhyāyēddvayaṁ viśadahāramayūkhagauram ||4|| vakṣō’dhivāsamr̥ṣabhasya mahāvibhūtēḥ puṁsāṁ manōnayananirvr̥timādadhānam | kaṇṭhaṁ ca kaustubhamaṇēradhibhūṣaṇārthaṁ kuryānmanasyakhilalōkanamaskr̥tasya ||5|| bāhūṁśca mandaragirēḥ parivartanēna nirṇiktabāhuvalayānadhilōkapālān | sañcintayēddaśaśatāramasahyatējaḥ śaṅkhaṁ ca tatkarasarōruharājahaṁsam ||6|| kaumōdakīṁ bhagavatō dayitāṁ smarēta digdhāmarātibhaṭaśōṇitakardamēna | mālāṁ madhuvratavarūthagirōpaghuṣṭāṁ caityasya tattvamamalaṁ maṇimasya kaṇṭhē ||7|| bhr̥tyānukampitadhiyēha gr̥hītamūrtēḥ sañcintayēdbhagavatō vadanāravindam | yadvisphuranmakarakuṇḍalavalgitēna vidyōtitāmalakapōlamudāranāsam ||8|| yacchrīnikētamalibhiḥ parisēvyamānaṁ bhūtyā svayā kuṭilakuntalavr̥ndajuṣṭam | mīnadvayāśrayamadhikṣipadabjanētraṁ dhyāyēnmanōmayamatandrita ullasadbhru ||9|| tasyāvalōkamadhikaṁ kr̥payātighōra tāpatrayōpaśamanāya nisr̥ṣṭamakṣṇōḥ | snigdhasmitānuguṇitaṁ vipulaprasādaṁ dhyāyēcciraṁ vipulabhāvanayā guhāyām ||10|| hāsaṁ harēravanatākhilalōkatīvra śōkāśrusāgaraviśōṣaṇamatyudāram | sammōhanāya racitaṁ nijamāyayāsya bhrūmaṇḍalaṁ munikr̥tē makaradhvajasya ||11|| dhyānāyanaṁ prahasitaṁ bahulādharōṣṭha bhāsāruṇāyitatanudvijakundapaṅkti | dhyāyētsvadēhakuharē’vasitasya viṣṇōr bhaktyārdrayārpitamanā na pr̥thagdidr̥kṣēt ||12|| || iti śrīmadbhāgavatē tr̥tīyaskandhē ēkōnatriṁśādhyāyē bhagavaddhyānam ||